Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 353
________________ ३२८ सङ्केकततः सचिवमित्थम ४ ७१ स चन्द्रराजर्षिरपारबुद्धिमां ७ २१६ ५ १३४ सचिववरमथाऽऽह्वयय्य राज्ञी 'सचिवर ! विलोकयाऽधुनाऽ- ५ १९८ ५ १९६ सचिववरसुता वियोगवह्निस चूतवृक्षो मनसो १ ४१२ सञ्जीवनं चेदभिलष्यसि त्व ३ ९५ 'सततं तव मार्गस्य २ २४ सत्कृत्य तां नृपसुता बहुमान ४ २० २३५ ९ सत्यं तवाऽग्रे कथितं नृपाल ! ३ 'सत्यं तवोक्तं सकलं, परन्तु ६ १२ सदा मदीयो निजमानसे प्रिये ! ७ सदैव राज्ये परिलुब्धमानसो सन्धिपुष्पस्य जनस्य मूर्ध्नि सद्बुद्धिनामसचिवं निजगाद सद्बुद्धिनामसचिवं रहसीत्थसद्बुद्धिरेष सचिवोऽथ कदापि सद्यो वधो युक्ततरो न तस्या सद्वंशजा शीलवती सती किं सन्मङ्गलं प्रक्ष्यसि कोमलोसन्त्यन्ये जगत्यत्र ७ २०८ ३ ११२ ४ २ ४ ८९ ४ ५७ ३ १७० ३ १२४ ७ ७ १ ३०६ ६ ४० सपञ्जरं तं परिगृह्य राजा सपदि तदनुमोदनं चकारा - ५ १४५ सपदि बहुसुरत्नराशिजुष्टं ५ ८५ सप्तदश जनास्तेषु सप्तद्वारेऽत्र नगरे सप्तमं सगरो राजा सप्रेमलां विवाह्य त्वा सप्रेमलामा ततः प्रधान चन्द्रराजचरित्रम् सभायां राजभी रत्न सभेयं तव पुत्रस्य समये सुषुवे रम्यं समरपटहनादनादितान्ताः समाजगाम स्वगृहं ततो नृपो समानभावं तनयद्वये पिता समागतः पोतननामकं पुरं समागताऽत्राऽद्य गुरुस्तवैव सा समाव्रजन्तं किमु न न्यवारय् ? समाव्रजन्तं प्रविलोक्य दूरात् समाहूय च तत्कालं ७ १३ स मन्त्रिणे पत्रमदात् प्रपद्य समीक्षितं यन्निशि वीरमत्या ३ १० समीक्ष्य किञ्चिद् विमनस्कमाशु ७ समीरणोऽप्यत्र सशङ्क एव ६६ ३ १०९ २ ३९८ सम्पन्नः स्वार्थ एतस्य सम्बन्धिदर्शनाचेतो २ ५० सम्मानं प्राप्य सदसि २ १९१ ६ १५० सम्मान्य तांश्चन्द्रनृपो मुमोच सरिगमपधनीति सप्तभिस्ते ५ ४१ २ ११० ७ ९५ ६ ५७ ६ ९ सरित्पतिं व्रजन्त्यत्र सरोवरं कञ्चिदुपेत्य तद्वलं सर्वं प्रियाया वचनं निशम्य सर्वं बलं तस्य विराजतेऽदः सर्वं राज्ञे समाचख्युर् १ ४२३ २ ३२९ सर्वमेतन्नृपस्याऽग्रे १ ४३१ २ ३१३ ३ १७३ १ २६७ १ ३५३ १ ११४ ५ ३ ७ २११ ७ १४६ ७ १०० ७ १६७ ७ ४२ ३ १०७ २ २१७ सर्वा मिलित्वा तत्राऽगु सर्वेभ्यो हि नरः श्रेष्ठ: सर्वेषां प्रियतामेति २ ३०० २ ३१४ १ १९९ १ १५७ २ २०५

Loading...

Page Navigation
1 ... 351 352 353 354 355 356