Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 350
________________ १ ३१८ or rrrrr 9 श्लोकानामकारादिक्रमेण सूचिः ३२५ 'वद गणक! कदाऽस्य साधु ५ १८७ | विजयमधिनिशम्य चन्द्रभूपः ५ १६५ 'वदत्ययं मर्त्यगिरा शुको मम ७ १८७ | वितरति सुजनो यतः सुवर्ण ५ १०८ वदन्ति लोकाः प्रथमं विवाहिता ७ ५७ वितरति हि यथाऽम्बु वारिवाहः ५ ८६ वदामि सत्यं, यदि तत् कदा- ३ १७८ | वितर्कयन्तीति विषण्णमानसा ७ ५९ वधूमार्ग विचिन्वन्ती १ ३८४ वित्तं ददौ याचकमण्डलाय ६ १११ वधूद्धितीया माताऽस्य २ ३१२ | विद्यां प्रसाधयितुमैनृपतिस्त्व- ४ ४९ 'वध्वाः प्रमोदनकृते कृकवाकु- विद्याप्रसादतो देवी वनस्थमालतीवत् ते | विद्युत्कल्पा हि सहसा- १ २८ वने कुसुमितां वल्ली- २ १३७ | विद्युल्लतेव चपला वनिताजना- ४ ४७ वने मृगा अनेकेऽपि १ ३०७ | विद्योग्रशक्तिर्ननु चाऽसि मातः! ३ ३२ वरयितुमिह कीर्तिरूपलक्ष्मी- | विधाय गर्दभीरूपं १ ४०३ वरेण चन्द्रभूपेन २ ३५१ | विधाय तस्याऽप्रतिमां च सत्कृति ७ १६ वलक्षणपक्षस्थसुधांशुवत्क्रमात् ७ १४४ विधाय यात्रां गिरिनायकस्य स ७ ९२ वशीभूतेयमित्येवं १ ३४२ | | विधास्यत्यत्र लङ्केशो १ ४२० वशीभूतोऽस्मिन् किं कुर्या- २ ८२ | विधिपूर्वं जलं पीत्वा १ ४६ वषर्तुरेषोऽत्र न रोचते मे ६ ५६ | विधीयतां योग्यमिह प्रभो! नः ३ २३६ वासन्तो मुन्धमथुपः १ १२४ | विधीयतां सम्प्रति किं वदस्व ३ २३ वस्त्रैर्नरं विधायाऽथ विधे! व्यथाः किं क्षणतस्त्व- ३ ५१ वस्वाकाशवियत्रेत्र- प्रश- १२ | विनयं मम भूपस्य २ ७३ वहति रुधिरनिम्नगा समन्त- ५ १९ विनिश्चयो 'नौ वर एक एव यत् ७ १७७ वातायनादौ न पुनस्त्वयेत्थ- ३ ९६ विनिश्चियं ते कुरुतः स्म कन्यके ७ १६० वाद्येषु वाद्यमानेषु २ ३१६ विनीतश्चन्द्रभूपालं २ ७१ वासन्तो मुग्धमधुपः १ १२४ विपण्य आपणायन्ते विकाशिकमलोत्सङ्ग- २ ४४८ | विपद्य रौद्रं प्रविचिन्त्य साध्विका ७ १९९ विकासिमल्लीमधुलालसः किं ७ १० | विपद्य सोऽमात्यवरोऽभवत् ७ १९६ विचारिते तच विभाति युक्ति- ७ ७९ | विप्रियं तव कृत्वा को १ १४८ विचित्ररत्नखचिताः विमलानगरीमित्थं १ ४४८ विचित्रशाभां पश्यन्त्यौ १ ४५६ विमलायाः पुरो लांका २ ३३८ विचिन्त्येवं निजं कान्तं २ ४५७ । विमुग्धमुग्धहसितं २ १४० २ ३८०

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356