Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 345
________________ ه ه ३२० चन्द्रराजचरित्रम् बहुविधमणिलाभतो नटोऽसौ ५ ६८ | भविता मुक्तिवनिता- १ ४३७ बहुविधरसभावितं सुभोज्यं ५ २९ | | भविता स माहदेवि! २ ३०९ बह्वादरेण चन्द्रोऽपि भवेत् त्वदाज्ञा यदि, तत्र साम्प्रतं७ ७० बह्वादरेण सत्कृत्य १ ९९ भवेदतो गृहाणेमं १ २०९ बालोऽपि चन्द्रभूपालः १ २६१ भाग्यं पितुः पाणितलेऽस्ति ३ १९६ बिभेति देवोऽपि समस्त एव ३ २६ भीहिमम्लानवक्त्राब्जैः १ २६८ बिभेति सिंहादपि नो १ ३३१ | भुक्तस्य मे पूर्वदिने बभूवा- ३ २२२ बोभूयते स्खलनमप्यधिराजमार्गे ७ २२७ भुजङ्गमो यद्यपि वक्रगामी ३ २२१ भुजिष्या काऽपि राजानं २ १२७ भगवन्तं प्रणम्याऽसौ २ ४८४ भेर्यादिवाद्यनिवहो व्यनदत्, ४ ८५ 'भगिन्यो! दत्त मे वस्त्रं १ १९५ भोगं विना न क्षयमेति कर्म ६ ११७ भतुर्ममाऽयं खग इत्यतोऽमुं ६ १५ भवता रिपवो राजन्! १ २२५ | मकरध्वजकन्येयं २ १०१ भवति क इह मन्युहेतुरास्ते ५ १७९ भवति च शुभगे! नटस्य वृत्ति ५ १५८ 'मकरध्वजनामाऽस्ति २३२ भवति जलमृते यथैव मीनो ५ १५६ | मकरध्वजनामाऽस्ति करवजनामाऽस्ति २ २४१ भवति तव बहुप्रियोऽयमस्मा- ५ १११ | मकरध्वजाह्वयस्तत्र २ १९० 'भवति न लवणं विना सुभोज्य ५ ८३ | | मङ्गलैगीतनृत्यायैः __ २ ३५० भवति नहि खमस्य जातु कस्मै ५ ९२ | मञ्जीरम क्वाणेन भवति पुनरपीह मानवत्वं ५ २१५ | मणिखचितविभूषणेन सजं ५ ६६ भवति मयि वचोऽपि देवतायाः ५ २१८ | 'मणिमन्त्रौषधीनांच २ १४५ भवति यदि तवेप्सितं धनं तद् ५ १०१ / 'मणिमन्त्रौषधीनां त्वं १ १७१ 'भवति यदि तवेप्सिता प्रियाया ५ १३ | मतिगुणपरिशोभितो नृपस्य ५ १६८ भवति यदि निदेश आशु तेऽहं ५ ३७ | मत्तः परः कोऽपि नास्ति २ ४३७ भवति यदुपरि प्रभोः कृपादृङ् ५ १८५ | मत्सन्निधौ बलवतोऽपि तृणा- ४ ८७ भवति रणवीरेऽतिभीरवो ये ५ १२ | मत्स्वामिनः कन्यका ते २ २७० भवति विनयिन: स्थिरा समृद्धि-५ १७४ | मदर्थं यञ्च ते कष्टभवनि हदि जनस्य यस्य हाई ५ ११९ | मदस्राविमहामत्त- २ ३१५ भवत्सु प्रियमित्रेषु २ २८९ । मदीयरन्ध्र किमु मूढ ! मकरध्वजनामाऽत्र ३४५ २ १५३ २ ५०१

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356