Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 346
________________ २ ११२ । परस्य रक्षा ६ १४० श्लोकानामकारादिक्रमेण सूचिः मदीयराज्यं तु तवैव निश्चित- ७ ८४ | ममाऽपि तत् कर्णपथं १ ८३ मदीयवृत्तं सकलं विमाता ६ १२९ 'ममार सा वीरमती ति नागरा ७ ५२ मदीयसचिवैः सार्ध २ २३५ मया प्रागेव कथितं २ ३५९ मदुक्तमेवं कथयेस्तिरोहितो ७ ११ | 'मयि चन्द्रभ्रमं कृत्वा २ ६१ मदर्शनपथायातो १ ६५ | "मयि प्रकोपं कुरुते तवामधुमजितमाध्वीक | मयि श्रीकामदेवस्यामधुमत्तालिपुञ्जस्य | मयैव सुविचादं २ २९० मधुरैर्वचनैनित्यं १ १२० | महत्तरस्यैव महाविपत्तिः ३ ७३ मध्ये क्षारसमुद्रस्य "महाशया नैव परस्य रक्षा मनुष्यरूपं प्रतिलभ्य मामकः ७ २२ | महीपकन्या तिलकादिसञ्जरी ७ १९७ मनोगतं तद्वचनं निशम्य ३ १७१ | महेन तस्य राजेन्द्रो २ १७९ मनो मदीयं सहते न जातुचिद् ७ ८३ | महोत्सवं श्रीमणिशेखरो व्यथात् ७ २१४ मनोवाक्कायिकोंगैः १ ४३५ | मां पञ्जरस्थमालोक्य १ १६७ मन्त्रप्रसादाद् वृक्षः स १ ४०६ मां पतिं समवाप्याऽपि १ ३८० मन्त्रिन्! कदाऽपि नो कार्य २ २५८ मां प्रेमला यदि नटात् परि- ५ २३० मन्त्री चतुर्थः समयं निरीक्ष्य ३ २२८ | "मातः! कथं नरपतिः परि- ४ ३६ मन्त्री जगाद 'न च मे ४ ३३ 'मात! केयं पुरीत्येवं १ ४५१ मन्त्री तदा तां परिगृह्य गेहं ३ २०३ | मातर्न ते क्रोधहुताशनस्य ३ ३१ मन्दिरस्थाः प्रदीपास्ते १ ४५० | मातस्त्वं कुल २ १५६ मन्त्रामग्रामगोत्रं च २ ८७ मातापितृभ्यां परिपालिता द्रुतं ७ १९१ मन्यस्व वा नहि तथाऽपि ४ ४० | मानिन्! मानं त्यजेदानी २ ४१८ मन्ये मभश्चन्द्रमसा मानुष्यमाप्याऽपि हिताहितं नो ३ ४४ मम तनयवधूः सदैव चाऽमुं ५ १०९ | मायामतारीरितरैर्ममाञ्जसा वीरितमानसा ७ ११७ मम दयितवरः परेऽपि देशे ५ १४८ मार्गे विलुप्तमपि वस्तु न ४ मम नियतमसौ पुरातनी वा ५ १३६ | मुख्योचे 'तव किं कार्य ? १ २०४ मम वशंकरः पुत्रो २ १५७ मुग्धबालमिव केहि २ ७४ 'मम हृदयतले सदा निषण्ण: ५ १२२ | मुग्धे! मुधा भ्रमो नैव २ ३६१ ममाऽजिरे कल्पलता १ २८५ मुग्धेव राजी राजान- २ ४५८ ममाऽत्मजेयं शिशुरस्ति तेन सा ७ ८२ । मुझंद् भवांश्चेत् सुयशोऽत्र लोके ६ १४२ १४४७

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356