Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 344
________________ श्लोकानामकारादिक्रमेण सूचिः प्रथमथ नतिं विधाय राज्ञ्या प्रथमे कवले स्वामिन्! प्रबलबलतनुत्रके तदानीं प्रबलभटबुभुक्षिताक्षराजा प्रबलंरिपुवने दवाग्रिकल्पः प्रभर्त्स्य तां सा ससखीजना प्रभातं सूचयन् दिक्षु प्रभावतस्तीर्थवरस्य मानवं प्रभो प्रेमलानाम्नी प्रमाणं नाऽऽकृतिः तस्माद् प्रयत्नेनाऽपि तद्वेगं प्रलभ्य दानं क्षितिनायकात् स प्रससार सहायत्वात् प्रसादे चन्द्रति श्रीमान् प्रसीद चैतेषु दयस्व तस्मात् प्रसीदति यदा नारी 'प्राग्देशवासनिरतामवगच्छ प्राङ् मे ददौ दानमयं सुतुष्टो प्राज्ञोऽसि त्वं कथं भ्रान्तिं प्राचीं सपत्नीमालोक्य प्राच्यामाभापुरी कुत्र ? 'प्राच्यामाभापुरी नाम ५ ४७ २ ४११ ५ १० ५ २ ५ १६७ ७ १७१ २ ४५९ ७ ८ २ २४४ २ ६४ १ ३८ ६ १ १ १२६ १ २० ६ १४४ १ ३३२ ४ २१ ६ २ ६२ २ ४४७ २ ३८४ २ ३७९ २ १४४ 'प्राणप्रिये! शृणु वचश्प्राणाधिकं वेद्मि, न ते कदाऽपि ६ 'प्रातः पुनः समागच्छे २ प्रातः प्रति प्रतिदिनं परमे प्रातर्मुहुर्यः स्तुतिगीतधीरप्रार्थनाभिरनेकाभिः प्रासष्ट वा त्वां जननी कथं ७ ४ · २३ १९९ ३१९ प्रासोष्ट या त्वां जननी च तस्या ६ ९३८ ५ १४६ 'प्रिय ! मम हृदयं कुतो न प्रियवरमवगृह्य साऽतिशोकाप्रिय ! विहितमनेकशोऽपराधं ५ १२१ ५ १२३ प्रियाऽभवच्छ्रीकमलाभिधा यका ७ १५७ प्रिये ! वद तवाऽऽदेशं २ १२९ प्रेमरश्मिनिबद्धस्तां २ ४०८ २ ३२८ २ ९४ प्रेमलां परिणीयाऽपि प्रेमलां परिणेता तत् प्रेमला मन्त्रिणं दृष्ट्वा प्रेमला मेऽभवन्मातः ! प्रेमाभिरामं वचनं निशम्य प्रेम्णा तं स्वापयामास प्रेम्णा परित्यज्य च पञ्जरं तद् ६ फ फणिराजफणच्छत्रं ब बद्धाञ्जलिः प्रियतम बद्धाञ्जलिः प्रेमपुरस्सरं स बभाण चतुरा लज्जा बभूव तस्मात् किल कुष्ठिनो बभूवुश्चाखिला लोकाः बलमथ समुपेत्य तन्निदेशं बलाका समयं ज्ञात्वो बहिः प्रतोल्या अपि नाऽगमं बहु गनमनिरोधमाततान ६६ 3 ५०. बहुतरधनलाभतुष्टमेनं २ ४०९ बहुदूरगतोऽप्येनं ६ १३८ बहुदूरे स्थिता साऽस्ति २ ४३० २ ३५७ ६ २५ १ ३७४ ३ १ २ १ ३७१ ६ ३४ १ ७३ ७ १९८ २ ४५५ ५ १५० १ ३६७ ३ १३ ५ १९५ ६७ १ ३५ २ ५२१ ५

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356