Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 342
________________ श्लोकानामकारादिक्रमेण सूचिः ३१७ निशम्येति वचस्तस्य १ १६२ | पते ! कथं मां स्मरसीह न त्वं ६ ५३ निश्चित्यैवमथो चन्द्रः २ ४०२ पत्यादिकं सर्वजनं १ २१५ निष्कण्टकं समधिगम्य विशाल- ४ ७३ पत्युबिभेति या नारी १ ३३३ नीरक्षीरविवेके हि १ १६० पत्रं विलिख्य सहसा नियुयोज ४ ७५ 'नीरोगं तनयं देहि पथि कतिपयभूपतिं विजित्यो- ५ २१२ नूनं स्वर्गं प्रयात्याशु १ ४१५ पथिकानां तर्जनेव १ ३६६ नृपतिगणमरञ्जयं कलाभिः ५ ३५ पथिस्थसामन्तनृपान् पदे पदे ७ ९४ नृपतिरपि सुतामथाऽऽह्वयञ्चा- ५ २२५ पद्मवाससमायुक्ते १ १३१ नृपद्वयस्योपरि शोभते स्म ६ १०८ पद्मिन्याः सौरभं यद्व- १ २८८ नृपप्रतापसंतप्ता १ २६९ पप्रच्छ राजा नटराजमस्य ६ ४ नृपाङ्गजा सा भगिनी मम प्रिया ७ ५६ | पयोम्बुनेवाऽथ झषोऽम्भसेव वा ७ १३१ नृपाङ्गजासप्तशतीभिरिद्धधीः ७ १२० परं कथं दूरमितो १ ३५० नृपाङ्गजा सा हृदयप्रियाऽभवत् ७ ५८ परदेशात् समायात २ २६५ नृपाङ्गजौ तौ पठितुं गतौ पुनः ७ १४८ परदेशाद् दूरदेश २ २७३ नृपात्मजत्वं गरलं परे क्व ३ ११९ परन्तु मातर्मे लजा १ ३४१ नृपालपुत्र्या अथ मन्त्रिपुत्र्याः ७ २०२ परन्तु सत्प्रभोर्भक्तिः २ ५०२ नृपासने श्रीमणिशेखरं सुतं ७ २१३ परन्त्वयं वृद्धताया नृपोत्सङ्गे समाविक्षन्- २ १९२ परस्परं ता मिलिताः पृथक् ७ ८८ 'नृपोऽवदन्मन्त्रिवरं मनीषितं ७ १७८ परस्परं द्वे स्वमतं सदैव ते ७ १६१ नृपाङ्गजा सा भगिनी मम ७ ५६ परस्य दारान् परिगृह्य कोऽपि ७ ११५ नेयं वधार्हा तव कन्यकाऽस्ति ३ १९९ परिषदपि न तां विना पुरस्ता- ५ ५८ नैवाऽधुनाऽस्ति ननु वीरमती ४ ९५ परीक्षणे भूपसुताशुकोऽवद- ७ १८८ न्यगददिति निशम्य 'किं त्वयाऽयं ५ १०७ परोपकारचुचुस्त्वं २ ९२ परोपकारकरणे पञ्चधात्रीभिरनिशं १ ११७ पलायमानमालोक्य १ ६७ पञ्चमङ्गलदीपैश्च पवनान्दोलितास्तत्र पताकानां किङ्किणिकाः २ ३३४. पश्चात् कन्याप्रदानस्य २ २२० पतितो भागण: श्रान्तो १ १८४ | पश्चात् सगोऽयं शिवमालिकां ६ ८ पतिमीयोऽस्ति महारुषान्वितो ७ १०६ । पश्चात् प्रियालस्य तले समा- ६ ६६ १ २२८ २ ४९५

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356