Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 343
________________ ३१८ चन्द्रराजचरित्रम् पश्चात् सुदिवसे राजा १ १०४ | पुनर्न मोहं विदधामि, न प्रियं ७ ७७ पश्चादञ्जलिमाबध्य १ १०१ | पुनर्नरत्वं न हि जातु भावि ६ ७१ पश्चाद्धिंसकमन्त्रीश- २ १०७ पुरमथ विमलां समेत्य चूत- ५ २१३ पश्चाद् यामावशेषायां १ ३५५ 'पुरा त्वमस्मिन् मयि चाऽप्य- ३ ४३ पश्चाद् रसज्ञास्ताः सर्वा १ १८८ | पुराभवे याऽजनि किङ्करी च सा ७ २०३ पश्चाद् राजाऽपि तच्छ्रुत्वा १ ९१ पूर्णे कालेऽथ राज्ञी सा २ १७६ पश्चाद् विचार्य चन्द्रोऽपि २ ३३० | पूर्वं ह्यसौ मम भटैविमुखी- ४ ७९ पश्चान्मन्त्रस्य माहात्म्यं १ ३८५ पूर्वकर्मविपाकेन 'पाणिग्रहणवेलायां २ ३९६ पूर्वजन्मकृतं कर्म 'पान्थ! वैदेशिकाऽजस्र २ २११ | पूर्वजन्मकृतात् पुण्यात् २ १३३ पापकन्दसमुच्छेदे १ ४१४ पुष्पपत्त्रादिकार्चाभि'पापिष्ठ! दूरे मम तिष्ठ भग्न- ३ ११७ | पृच्छन्ति नागरजनाः सततं ४ ३९ पार्श्वद्वये चामरयुग्ममाभात् ६ १०९ | पृथ्वीयं बहुरत्नाऽस्ति १ ३१२ पिता मदीयं न वचः शृणोति ३ १६५ | पृष्टाऽपि किञ्चित्रहि रोषपूर्णा ३ १४७ पिता स्वपुत्र्यां विदधीत कोपं ३ १९५ पृष्ठं प्रताड्य कथयामि लघु ४ ९० पितुः सकोपस्य मनागपि त्वं ३ २०५ | पुष्पितः फलितो यत्र १ ३०९ पितुर्निदेशं परिलभ्य तीर्थं ६ ६२ पौराणामहरनिद्रां २ ४५४ पितुर्वचः सा च निशम्य तस्मै ६ ११६ | प्रजविहयमतायंश्च केचिद् ५ ५ पितुर्वचः सा प्रणिशम्य शीघ्रं ६ १४ | प्रणम्रतापूर्वकमाजगाद ६ ८५ पितृवचनमथो निशम्य साऽऽ- ५ ५४ प्रतिकूलोऽपि मिथ्यातो'पुत्रि! मद्विद्यया सर्वे १ ४०५ प्रतिदिनमुपलभ्य चाऽन्य- ५ 'पुत्री गुणवली यादृग् २ ३६४ प्रतिदिवसमसौ ददाति कर्ण ५ १९० पुत्रेण सफला सम्पज्- २ १४२ | प्रतिश्रुतं यत्पुरतस्ततो मया ७ ३ पुत्र्या महोग्रं प्रविधाय दुःखं ६ १३७ | प्रतीक्षमाणाऽगमनं प्रियस्य ३ १०४ पुनः स नाऽऽगादयमेव चा- ३ १८८ प्रत्यक्षीभूय सा देवी २ ३०७ पुनरपि निजनाट्यमाततान ५ ९६ | प्रत्यहं कथयत्स्वेवं २ २५५ पुनरपि परिवृत्य सा गुवाके ५ ५२ प्रदेहि मे भूषणमित्यमात्यजा- ७ १६६ पुनरावर्तरहितं १ ४२४ प्रथमं भरनो भूपा १ ४२९ पुनर्न मन्यु मयि तात! कुर्याः ६ ११९ । प्रथममथ तव प्रभो! सर्काति ५ १३१ २६३

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356