________________
३२२
मुनिदर्शनतः पापं मुमुक्षु- देवेन्द्र - नराधिपाद्यैः
मूढा न चाऽहं वचसो रहस्यमूलादेव न चेन्मिथ्या
मृगपति-करिणोः करालरूपं मृदु पवनमथो विधाय शीतं
मृषा गिरन्तः पुरुषाः समस्तं
मेघावलिं श्यामतनुं विलोक्य मेऽथ तथ्यं मकरध्वजोऽपि
य
एतं वीक्षते प्राणी
यं यं त्वं सुन्दरं बाल
यः सूक्ष्मवस्त्राश्चितचारुदेहो
'यत्कर्तव्यं कृतं सर्वं
यत्कार्यं विधिना न स्यात्
यत्कृपालवमासाद्ययत्र सर्वे धनाधीशाः
यत्सौन्दर्यस्य महिम
यथा गृधुः सुरङ्गायां
यथाऽङ्गारः शीतोऽपि
यथा जयन्तं सुषुवे पुलोमजा
यथा दीपं विना चैत्यं
यथा दूरस्थितः सूर्यो
यथादेशमहं नाथ !
यथा न कोऽपि जानीयात्
यथा नक्षत्रसङ्घा
यथा न वृक्षमादाय
यथा न सागरो वेला
यथा प्रभा भास्करेण
१ १६६
६ ६४
३ १८४
२ २६४
५ ४३
५ १४३
३ ५
६ ५४
३ १३७
१ ४२७
२ ४४३
३ ४८
२ ४३१
२ ४३९
१
१
२ १२३
२ २३३
२ १७५
२ ४७६
७ १४५
१ १४०
२ ४८
२ ४१४
२ ३९९
१ २७६
२ ४०१
२ ३९०
२ २४५
चन्द्रराजचरित्रम्
यथा मेघेन नृत्यन्ति
यथा यथा जग्मतु
यथा यथाऽयं जलदः समन्तात् ६
यथा राजकुमारी
यथा वदत्येष तथा विधत्स्व
यथाश्रुतस्तथैवाऽयं
यथा स नाSS भानगरं समा
यथा समुद्रजा- विष्ण्वोर्
यथा सिन्धुप्रदेशस्
यथेष्टं स्वादुभोज्यं यदपि जनकवेश्म भोगपूर्णं
यदवधि मम जीवनं, न तावत् यदाऽगमं तं परिबोध्य तावत्
यदा प्रभाते किल तारतार
यदा विवाहसमयो
यदि कश्चिदकस्मान्मे
यदि चन्द्रो विजानीया
यदि ज्ञात्वेति वृत्तान्तं
२ १७८
१ ४५५
५५
२ २७८
३ १२२
२ ३४५
७ २०
२ २२५
२ २४७
२ १३४
५ २२०
५
२०१
३ २२५
३ ८४
२
३११
१ ४०१
९ ३३८
९ ३९९
यदि स्वरूपं कनकध्वजस्य
३ २११
यदि तिष्ठामि नो वाक्यं
२ ४२४
यदि ते वचनेनाऽह
१ ३२५
यदि त्वं मम वाक्येऽसि
१ २९१
यदि त्वत्तो भवेद्दुःख
१ १५५
'यदि त्वयाऽग्राहि तदीयकर्णिका ७ १६९ यदि न हि कृकवाकुमानयेथाः ५ १९८ यदि नवकलया प्रसूः प्रसन्ना
५ ९९
यदि नृपतिरिदं ददीत राज्यं
यदि मां छलयित्वा त्वं
यदि मे तनयस्तत्र
५ १६१
२ ४२१
२ ३०५