SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२२ मुनिदर्शनतः पापं मुमुक्षु- देवेन्द्र - नराधिपाद्यैः मूढा न चाऽहं वचसो रहस्यमूलादेव न चेन्मिथ्या मृगपति-करिणोः करालरूपं मृदु पवनमथो विधाय शीतं मृषा गिरन्तः पुरुषाः समस्तं मेघावलिं श्यामतनुं विलोक्य मेऽथ तथ्यं मकरध्वजोऽपि य एतं वीक्षते प्राणी यं यं त्वं सुन्दरं बाल यः सूक्ष्मवस्त्राश्चितचारुदेहो 'यत्कर्तव्यं कृतं सर्वं यत्कार्यं विधिना न स्यात् यत्कृपालवमासाद्ययत्र सर्वे धनाधीशाः यत्सौन्दर्यस्य महिम यथा गृधुः सुरङ्गायां यथाऽङ्गारः शीतोऽपि यथा जयन्तं सुषुवे पुलोमजा यथा दीपं विना चैत्यं यथा दूरस्थितः सूर्यो यथादेशमहं नाथ ! यथा न कोऽपि जानीयात् यथा नक्षत्रसङ्घा यथा न वृक्षमादाय यथा न सागरो वेला यथा प्रभा भास्करेण १ १६६ ६ ६४ ३ १८४ २ २६४ ५ ४३ ५ १४३ ३ ५ ६ ५४ ३ १३७ १ ४२७ २ ४४३ ३ ४८ २ ४३१ २ ४३९ १ १ २ १२३ २ २३३ २ १७५ २ ४७६ ७ १४५ १ १४० २ ४८ २ ४१४ २ ३९९ १ २७६ २ ४०१ २ ३९० २ २४५ चन्द्रराजचरित्रम् यथा मेघेन नृत्यन्ति यथा यथा जग्मतु यथा यथाऽयं जलदः समन्तात् ६ यथा राजकुमारी यथा वदत्येष तथा विधत्स्व यथाश्रुतस्तथैवाऽयं यथा स नाSS भानगरं समा यथा समुद्रजा- विष्ण्वोर् यथा सिन्धुप्रदेशस् यथेष्टं स्वादुभोज्यं यदपि जनकवेश्म भोगपूर्णं यदवधि मम जीवनं, न तावत् यदाऽगमं तं परिबोध्य तावत् यदा प्रभाते किल तारतार यदा विवाहसमयो यदि कश्चिदकस्मान्मे यदि चन्द्रो विजानीया यदि ज्ञात्वेति वृत्तान्तं २ १७८ १ ४५५ ५५ २ २७८ ३ १२२ २ ३४५ ७ २० २ २२५ २ २४७ २ १३४ ५ २२० ५ २०१ ३ २२५ ३ ८४ २ ३११ १ ४०१ ९ ३३८ ९ ३९९ यदि स्वरूपं कनकध्वजस्य ३ २११ यदि तिष्ठामि नो वाक्यं २ ४२४ यदि ते वचनेनाऽह १ ३२५ यदि त्वं मम वाक्येऽसि १ २९१ यदि त्वत्तो भवेद्दुःख १ १५५ 'यदि त्वयाऽग्राहि तदीयकर्णिका ७ १६९ यदि न हि कृकवाकुमानयेथाः ५ १९८ यदि नवकलया प्रसूः प्रसन्ना ५ ९९ यदि नृपतिरिदं ददीत राज्यं यदि मां छलयित्वा त्वं यदि मे तनयस्तत्र ५ १६१ २ ४२१ २ ३०५
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy