Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 338
________________ श्लोकानामकारादिक्रमेण सूचिः ३१३ तां चन्द्रवदनां दृष्ट्वा २ . १९३ | त्यक्त्वा त्वां च कथं यायां २ ४७१ तां धिक्ता घिङ्मृदङ्गांचा- १ १९० त्रिंशत्सहस्राब्दिकमायुरेष च ७ २२१ तां मन्त्रयित्वा ते दास्ये १ ३८९ त्रिखण्डाधिपतेर्विष्णोर्- १ १५९ तादृशाश्चेद् भवेयुस्ते २ ३८१ 'त्रिभुवनतिलकः सचन्द्रभूपो ५ ८० तादृशीं जननीविद्यां १४५४ त्रिशलानन्दनं नोमि तानदृष्ट्वा कुतः सौख्यं १ ३१९ 'त्वं कुक्कुटोऽपि क्षितिपो मदीय ६ १०३ ताम्बूलमर्पयित्वाऽहं २ २८५ त्वं गति। न चाऽन्याऽस्ति २ ३२५ तारका धरणीपृष्ठे- १ ४४५ त्वं चिरान्मम राजेन्द्र! २ ६८ तासां नीलाम्बरा मुख्या १ १७८ त्वं तस्य गेहस्य विहङ्गमोऽस्मा- ६ ४७ तासामाबालवृद्धानां २ ३४२ त्वं धर्मजननी मे स्या १ १७४ ता हास्यरसनिष्णाता 'त्वं नाथ! सम्यग् भुवनत्रयस्य ६ ८८ तीरे निषण्णा नरराजपुत्री ६ ६९ | त्वं भूपतिं निजवशे प्रविधाय ४ ३८ तीर्थरार्चननुतिप्रमुखेकदृष्टिः ४ १७ त्वं माता जनको राजा १ २५४ तीर्थस्थिता देवजनाः समन्तात् ६ ८३ | त्वं मूर्खेव न जानीषे १ २९९ तीर्थयात्रां गुरोरास्या- २ त्वं मे सखा तव नृपोऽतुरगखुरसुद्धृतो हि रेणु- ५ ८ त्वं योग्यसमये मादृक्ते ग्रामनगरारण्य २ २२७ त्वं राजपुत्री राजा ते १ २९४ तेन कोमलमङ्गं मे १ ३७३ | त्वं श्वश्रूसहिता रात्री ते निशम्य वचस्तस्य | त्वदीयवाक्यं न मया पुनस्तथा ३ २० तेऽपि सर्व समालोक्य त्वदीयशब्दश्रवणं विमातुः .. ३ ८८ तेषु कश्चित् पटिष्ठः स २ २४० त्वद्वाक्यस्याऽस्य स्वप्नस्य २ ५०७ तेषु चैकं मृगं वेगाद् १ ३४ त्वमङ्गजा मे बहुभाग्यपूर्णा ·६ १२१ तेषु वक्रगतिः कश्चि- १ ३१ | त्वमात्मानं बुद्धिमती १ ३०० ते सेवकास्तु विनयस्- २ २ | त्वमुत्तमा राजसुता, तवाऽयं ३ १५८ तो दम्पती इत्थमहः कथञ्चिद् ३ १०२ | 'त्वमेव मन्त्रिन्! सदने स्वकीये ३ २०१ तो दम्पती पुनस्तद्व- २ ३९५ | त्वमेव मे प्राणसमोऽसि हीनां ३ ७२ तो दम्पती बहुविधै- १ १३४ त्वया सह महाराज! २ २० तो राजदम्पती जिष्णु- १ २५८ | त्वां दृष्ट्वाऽथ भूशं मान- २ तौरुष्का हांसला: श्रीमत्- १ २९ । त्वां पुत्रीसदृशीं मन्ये ૪૮૩ ५० १ ३१६ .५०५

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356