Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 339
________________ ३१४ चन्द्रराजचरित्रम् त्वादृशानां महाराज! २ १९ | देवतोवाच 'वनिते! १ ३६३ त्वादृशा यदि वक्ष्यन्ति २ १८ | देवदेवे यदा जातु २ ५०३ 'देवि! ते तनयस्याऽद्य २ ४९४ ददासि यदि मे वस्त्रं १ २०१ / 'देवि! त्वमेनमिह पञ्जरमध्य- ४ ६४ ददौ च तस्मै बहु पारितोषिकं ७ १५० देवीवचनतो ज्ञातं २ ७६ 'दद्या अमुं चेत् कृकवाकुमद्य ६ ३५ देवेन्द्रोऽपि न तत्कर्म दद्या इमं चेत् कृपया तदाऽ- ६ १७ देव्युवाच 'न मेऽपत्य- १ १७५ दध्यौ च चेतसि वरं 'मम सा ५ २२८ | 'देशेऽस्ति कोऽपि जनदुःख- ४ २२ दध्यौ 'देवलसमानोऽयं २ ३६७ | देहेषु भिन्नेष्वपि राजयोषितः ७ १३२ दमयन्त्या समायोगे | दैवं निनिन्द “हे दैव! १ १३९ दयां विना यथा धर्मो १ १४१ / दैवज्ञवर्यः स जगाद 'चन्द्रो ६ ६० दरिद्रवत् प्राप्य मणिं सुतं शुभं ७ १४३ | दैवज्ञवाक्यैः प्रजहर्ष बाला ६ ६१ दिनावसाने ते सर्वे २ ५१४ | दैवयोगेन तस्याश्च २ ९७ दिवश्च्युतः कोऽप्यमरः समागाद् ७ १४१ / दोहदो यो बभूवाऽस्या १ ११३ दिवोऽथ देवा जयशब्दमुचै- ६ १४८ | द्वादशे दिवसे रजा दीपा निष्प्रभतां याताः २ ७७ | द्वाभ्यामपि पुनः स्वान्ता- १ २४० दीर्घश्वासं विमुञ्चन्ती द्वारदेशस्थितश्चन्द्रो १३८७ दुर्दमेन हृदेवासा | द्वारे निधाय तं भूपं २ ४४ दुर्लभं दर्शनं तस्य २ २८१ | द्वारे संस्थाप्य ताञ्छ्रेष्ठी २ २३० दूतस्य वाक्यमवमत्य नृपस्त- ४ ८३ द्विकोऽथवा श्वैव विलेढि मोदतः ७ ११० दूरं विमुञ्चैनमये! न रङ्गे ३ ६६ | द्वितीयद्वारमागच्छत् दृढप्रतिज्ञस्तञ्चन्द्रः २ ३९३ | द्विलक्षयोजननायाम: १ ४३९ दृश्यं कौतूहलं ते चेत् १ दृष्टा अनेकनृपराजवरा मया ४ ६० | 'धनं सुता स्यात् परकीयमित्यदः ७ ७८ दृष्ट्वा कुमारस्य वपूरुरोद ३ १२७ | धनदसुततिरस्कृति प्रलभ्या- ५ १७३ दृष्ट्वा तत्रागरा ऊचुर्- २ ३०२ धनस्याऽहुर्यथा दानं १ ३२१ दृष्ट्वा समीषे तां कन्यां १ ९४ 'धन्योऽसि राजंश्चरणोदकस्य ६ १४९ दृष्ट्वा सा न्यगद् कान्तं १ २२४ | धन्यौं स्तः पितरौ याभ्यां २ ३४६ देवकन्याकरग्राह १ २४९ । धर्मनाथादयस्तत्र १ ४१९ ११६ ३४४

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356