Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 314
________________ २८९ सर्गः - ७ 'अहो प्रभो ! त्वद्वचनान्ममाऽमलात्', पुरातनं ज्ञानमभूच्च साम्प्रतम् । प्रदाय दीक्षां भवसागरान्मुने !, ___ दुरापपारात् खलु तारयाऽधुना ।। २०६ ।। न मे त्वदन्यः परितारकः प्रभो !, समस्ति संसारसमुद्रतो गुरो ! । दयामतुल्यां मयि संविधाय तत्', शरण्य ! हे मामधुना समुद्धर ।। २०७ ।। सदैव राज्ये परिलुब्धमानसो, मनागपि श्रीपरमेश्वरं नहि । व्यचिन्तयं वैषयिकं सुखं त्वह मभुक्षि हालाहलसन्निभं सदा' ॥ २०८ ॥ इति प्रकामं प्रविषण्णमानसं, नृपं समालोक्य जगाद तीर्थपः । 'गृहाण दीक्षां भवपाशमोचिनी, यतो भवेत् ते सकलं शुभं नृप !' । २०९ ॥ इति प्रभोर्वाक्यमसौ निशम्य तं, जिनेशमूचे विहिताञ्जलिर्नृपः । 'गुरो ! सुते राज्यधुरां यथायथं, समर्प्य नेष्यामि द्रुतं त्वदन्तिके' ।। २१० ।। समाजगाम स्वगृहं ततो नृपो, गुणावलीं श्रीमकरध्वजात्मजाम् । १. '-ममाऽपि हि,' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'निवेश्य च' इति पाठा० ।। ४. 'समेमि तावत् त्वमिहाऽऽस्व तीर्थराट् ।।' इति पाठा० ।।

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356