SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २८९ सर्गः - ७ 'अहो प्रभो ! त्वद्वचनान्ममाऽमलात्', पुरातनं ज्ञानमभूच्च साम्प्रतम् । प्रदाय दीक्षां भवसागरान्मुने !, ___ दुरापपारात् खलु तारयाऽधुना ।। २०६ ।। न मे त्वदन्यः परितारकः प्रभो !, समस्ति संसारसमुद्रतो गुरो ! । दयामतुल्यां मयि संविधाय तत्', शरण्य ! हे मामधुना समुद्धर ।। २०७ ।। सदैव राज्ये परिलुब्धमानसो, मनागपि श्रीपरमेश्वरं नहि । व्यचिन्तयं वैषयिकं सुखं त्वह मभुक्षि हालाहलसन्निभं सदा' ॥ २०८ ॥ इति प्रकामं प्रविषण्णमानसं, नृपं समालोक्य जगाद तीर्थपः । 'गृहाण दीक्षां भवपाशमोचिनी, यतो भवेत् ते सकलं शुभं नृप !' । २०९ ॥ इति प्रभोर्वाक्यमसौ निशम्य तं, जिनेशमूचे विहिताञ्जलिर्नृपः । 'गुरो ! सुते राज्यधुरां यथायथं, समर्प्य नेष्यामि द्रुतं त्वदन्तिके' ।। २१० ।। समाजगाम स्वगृहं ततो नृपो, गुणावलीं श्रीमकरध्वजात्मजाम् । १. '-ममाऽपि हि,' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'निवेश्य च' इति पाठा० ।। ४. 'समेमि तावत् त्वमिहाऽऽस्व तीर्थराट् ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy