SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २८८ पुरानिबद्धं कठिनं च कर्म यत् विपाक एषोऽस्ति नरेन्द्र ! तस्य ते ॥ २०० ॥ शुकस्य जीवः स च कालयोगतो, बभूव राज्ञः कपिलाख्यधात्रिका | परस्परं पूर्वभवे हि कारणं, बभूव सा क्लेशभरस्य सर्वथा ।। २०१ ।। नृपालपुत्र्या अथ मन्त्रिपुत्र्याः, पतिर्य आसीज्जितशत्रुभूपजः । स शूरसेनो मृतिमाप्य दैवतः, शिवात् कुमारो नटराडजायत ।। २०२ ।। पुराभवे याऽजनि किङ्करी च सा, चन्द्रराजचरित्रम् श्रीरूपमत्या इह कालयोगतः । नटाधिराजस्य शिवस्य पुत्रिका ऽभवत् कलाज्ञा शिवमालिकाभिधा ।। २०३ ॥ सहिंसकोऽजायत दुष्टधीवरः, शुकस्य यो रक्षणकर्मकारकः । इमे समस्ता अपि कालयोगतो, rasa जाता निजकर्मयन्त्रिताः' ।। २०४ ।। निशम्य चैवं नृपतिर्निजं भवं, " स्वकीयप्राग्जन्मभवां स्मृतिं ततो, चमत्कृतोऽभूल्लभते स्म तत्क्षणे । विरक्तचित्तोऽजनि संसृतेरलम् ' ।। २०५ ।। १. 'तस्यैव पाको नृपराडयं तव ।।' इति पाठा० ।। २. ' - संसृतेरथ' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy