Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 332
________________ श्लोकानामकारादिक्रमेण सूचिः कुमारदर्शनोत्क कुमारमाता रुदती जगाद कुमाररूपं दृष्ट्वाऽहं कुमारो रूपवानस्ति २ ३०३ ३ १२८ २ २७७ २ २८८ ३ ९९ ५ १२४ ६ १४७ ५ २२३ ३ कुसुमनिचयमानिधाय तत्र कृतं च यद् वीरमतीकुसङ्गतो ७ १३५ कृताञ्जलिः श्रीकनकध्वजोऽथ ३१३८ कृताञ्जलिः साऽथ नृपं जगाद कृताञ्जलिस्तं निजगाद मन्त्री कृतापराधाऽपि न सन्ततिर्वा कृता यदद्यावधि नाथ ! किन्तु ६ 'कृतार्थाऽस्मि सुपुण्योऽयं ३ १४३ ३ १५२ ३२ १ २८४ कृत्वाऽनल्पं सुसङ्कल्प १ २३७ ३ ४९ कृपाणबाणप्रमुखोग्रहेतिर्कृपाणमालोक्य भयं न लेभे ३ १६२ केतकीचम्पकाशोक १ ४४४ कुमुद्वतीन्दौ नलिनी दिनेशे कुरु मम पुरतः स्वनेत्रयुग्मं कुष्ठापनुत्त्यै कनकध्वजस्य 'केनाsपि लक्षितो नाऽसौ केशपाशीव या नूनं कोकिलो हृदयग्राहि कोटिसङ्घकदीनारं को देशस्तव भूपस्य ? कोऽप्यन्य एव तनयामुदवोढ को बर्हिणचित्रयति कौटिल्यदक्षाः पुरुषा भवन्ति क्रमेण चैत्रमासस्य क्रीतस्त्वया नहि, न तेऽ २ ३१७ १ ४१६ १ १२३ २ २९५ २ १०५ ४ ३ १ ३३४ ३ ६ १ १८१ ४ ६७ ३०७ क्रुधारुणाक्षी स्फुरदोष्ठपल्लवा ७ ४१ क्रोधारुणाक्षो निजरक्षकान् ३ १४८ क्व क्रीडितं त्वया रात्रौ २ ४६९ २ ४९ क्व चन्द्रः क्व चकोरोऽसौ क्व नु नटवर एनकं गृहीत्वा ५ १३५ ५ १४७ क्व मम निरुपमं सुखं क्व क्वाऽहं मन्दमतिर्नूनं १ ८ क्षणं विचार्य प्रविलोकय त्व ३ ४० ८५ क्षणमुपरितने क्षणं च तिर्यक् ५ २२६ "क्षणे क्षणे कथं स्वामिंश्- २ ४१० 'क्षणे क्षणे त्वं न वदस्व ताम्र- ३ क्षणे स्वहस्ते हृदये क्षणं सा ३ क्षणैः कियद्भिर्विहगो ययौ सक- ७ क्षीरपानीयवत्प्रेमा ६३ ६३ १ २५९ ख खगश्च पवनचैव १ ३२७ ५ २०९ खगवचनमसौ निशम्य बाला खगोऽपि मद्दुःखनिवारकोऽयं ६ ७७ खगोलमथ भूगोलं १ २७४ खलानां धिषणेव १ ३६५ ग गगनस्थः शशाङ्कः स 'गङ्गानदी प्राग्दिशि वर्ततेऽयं गङ्गासिन्धुमहान गजानां घण्टिकाशब्दै गजानां बृंहितैर्हेषा . गतयोः स्नातुममुयोर् • गतवति निजलोचनात् सुदूरे गतस्तत्र ददर्शाऽसौ २ ३७६ ३ १८६ २ १०९ २ ३३३ २ ३३७ २ ४५० ५ १४२ १ ५५

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356