Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 330
________________ श्लोकानामकारादिक्रमेण सूचिः उवाच कीरो 'लिख पत्रमाशु मे ७ ६२ उवाच तं सिंहलभूपपुत्रं ६ १३१ २ १५४ उवाच देवी 'भो राजन् ! उवाच धैर्याद् 'यदिहैव सर्वदा उवाच 'मन्त्रिन्! वद सत्यवाक्यं ३ उवाच मन्त्री 'वद राजपुत्रि ! उवाच माता तनयां निजां प्रति उवाच राजा तनयो मदीयो उवाच राजा 'नियतं पतिस्ते उवाच सचिवः श्रुत्वा . एकदा पञ्जरस्थं मां एकदा वञ्चयित्वा मां उवाच साऽथो 'यदि नो ग्रहीष्यसि ७ ११२ ५ ७६ उषसि परिसमाप्य सा स्वकृत्यं उषसि मधुरमाचुकूज पक्षी ५ १९४ ऊ ऊचुः कुमारी 'स्मर देवमिष्टं ऊचे तृतीयोऽपि 'यदा विवाहऊचे, 'त्वदीयवचनं सकलं ऊचे स्वसैन्यमथ हेमरथस्तदानीं ४ एकदा शयने साहि 'एकदा सिंहलेशो मां एकदा स्ववयस्याभिः एक विद्यालय च्छात्रा एकाकिना मयेदानीं एकाकिन्या त्वया तत्र ७ ७१ २२७ ३ १७९ ७ ८५ ३ २३१९ ६ १२० तर्हि कुपिताया एते महान्त उद्धारा २ २१८ ३ १५७ ३२२४ ४ २६ ८६ १ १६५ २ १६८ १ १११ २ ३३ १ ८५ २ २७ २ ४० १ १७९ २ १७० १ ४३३ एवं कथं वदसि नैव विचार्य एवं कन्यां विवाह्याऽसौ एवं कपटका मां एवं चन्द्रवचः श्रुत्वा एवं तयोरालपन्त्यो एवं तवास्ति ननु शासनमत्र एवं तस्य ययुर्वर्षा - एवं प्रभोः स्तोत्रशतेन राजा एवं प्रशस्यमानोऽसौ एवं प्रियाया वचनं निशम्य एवं मन्त्रयतोरेवा एवं मन्त्रिवचः श्रुत्वा एवं भवांश्चेद् विदधाति, तेन एवं राज्ञो वचः श्रुत्वा एवं वधू-वरौ तत्र एवं विचियन्ती सा - एवं विनिश्चित्य पपात कुण्डे एवं विलोक्य नहि दुःखसुखं एवं विहृत्य बहुधा एवं श्वश्रूवचः श्रुत्वा - एवं समेतशिखरं एवं हिमालयपतिर्ननु वीर एवमुक्ताऽपि नो देवी एवमुक्त्वाऽत्यजत् पाशान् ऐ ऐरावतगजेन्द्रस्य क 'क इह धनवतां वरो मदग्रे कः स्वार्थी मिहिरस्याऽस्ति ३०५ ४ ४४ १ १०६ २ ९५ २ ३२९ २ ४४४ ४ ५९ १ १२१ ६ ८९ २ ३४८ ३ ७ २ २६८ २ २०७ ६ १४१ २ ५०९ २ ३७० १ १४६ ६ ७५ ४ २८ १ ४९ २ ३६२ १ ४२१ ४ ७४ १ १५० २ ३८२ १ ४३८ ५ ६९ २ ८४

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356