Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 334
________________ श्लोकानामकारादिक्रमेण सूचिः चन्द्रप्रकाशविमली चन्द्रप्रतापे तपति चन्द्रलेखा प्रिया तस्य चन्द्रवस्त्राञ्चलं नैव चन्द्रवाणीसुधाबिन्दोः चन्द्रराजस्य सदसि चन्द्रश्चन्द्र इवाऽऽभाती चन्द्रश्चन्द्रसमः स्वामी १ १८३ १ २७० २ ४८२ २ ४२७ १ २६६ १ २७१ १ ३०८ १ २९६ ९५ ५१ चन्द्रस्य सैन्यं सकलं स्वभर्तुर्- ६ चन्द्रस्योदयतो वारि २ १ १ ६ १ २२३ १ २३९ चन्द्रेण वाग्भिर्बहु बोधिताऽपि ३ २ १ २१९ १ २५३ ४ ९३ चन्द्रो गुणोज्ज्वलः शश्वत् चन्द्रोऽञ्जलिं विधायाऽथ चन्द्रो न चास्ति यदि जेष्यति चन्द्रोऽपि तेऽमुमुपकारमवश्य- ४ ९६ चन्द्रो बभूव कृकवाकुरथाऽस्य ४ २९ चन्द्रोऽयमित्थं न वदस्व कस्या- ३ ९७ चन्द्रोऽवदच्छलं त्यक्त्वा २ ८६ चन्द्रोऽवदत् 'कथङ्कार २ ९९ २ ४२२ चन्द्रोऽवदत् 'कथङ्कारं चन्द्रोऽवद" न्मन्त्रबलाद् विमाता ६ १२५ चम्पकोद्दालकाशोक१ १२७. 'चरमनिशि यदाऽत्र ताम्रशीर्षो ५ १८८ चरितमिति विलोक्य कुक्कुटस्य ५ ८७ चन्द्रावती सुचरितै चन्द्रावती स्वपितरि चन्द्राभिधस्तत्र महीश्वरोऽस्ति चन्द्रावत्या प्रेमपूर्वं चन्द्रावती तदाकर्ण्य ११० ९७ ५ चलति शरशते भुषुण्डिपाते चषकमनुपमं समीक्षतां द्राक् चातको यद्वदम्भोद चारणर्षि विना मत्तो चित्रप्रसूनशोभाढ्यै चेद् वाच्यमास्ते वद मां चैत्रस्य पूर्णिमायां च च्यवन्मदजलाऽऽसारा छ ३०९ ५ १९ ५ ६५ २ ५५ २ ४३८ १ २६५ ३४ १ १७७ १ २६३ छलं विधायाऽथ गतेन भर्त्रा छलवाग्भिरप्येताभिर्छलेऽतिनिष्णैरपि यः परैर्नृपः ३ छुच्छुन्दरी यथा सर्प ज ६ ४२ २ २९४ १९ २ ४२५ जगत्त्रयललामो ऽसौ १ ३ जगत्यनेका विदुषी महीयसी जगत्सकः प्रभुरस्ति पूरुषो ७ जगाद 'कान्तिर्वपुरेव सैत्यनु ७ जगाद चन्द्रो 'मम राज्यमस्ति ७६८ जगाद दूतो नृपवाचिकं तदाजग्मतुः कौतुका ७ १५ २ ३६६ मुर्गृहं ते विफलप्रयत्ना ३ १५४ जग्राह तं कुक्कुटराजमेषा ६ ७९ ३ १६६ ९१ ५ ३१ जङ्गमस्तां परिमुच्य तत्र 'जननि ! खगजनो विवेकशून्यो ५ 'जननि ! तव न चैव लोप'जननि! नहि वृथाऽऽचरेः जना: समूचुर्नृप ! चातका इव ७ १२५ जन्मनस्तव वैफल्य१ ३१५ ५ ७१ ३०२ १८ २६ ७६

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356