________________
३०४
चन्द्रराजचरित्रम् इत्थं मदोद्धतमसौ वचनं निशम्य ४ ८२ | इत्येवं चिन्तयन्ती सा २ ३८६ इत्थं महीपस्य वचो निशम्य ३ २१५ | इत्येवं नृपतिं चन्द्र! २ २७४ इत्थं मामबलां नाथ! २ ४१२ इत्येवं यावता दृष्टं २ ५०६ इत्थं वधूवाक्यत एव कण्ठा- ३ ४१ | इत्येवं वनितावाक्यं २ ४६५ इत्थं वयस्या परिबोध्य देवीं ३ ६२ | इत्येवाऽऽश्चर्यजनक २ २१६ इत्थं वितळ निष्कोशं १ ५४ इत्येवमुक्तिमाकर्ण्य २ ४०७ इत्थं विनयसम्पन्न २ ६० | इत्येवमुक्त्वा प्रययौ यदा, सा ६ ५२ इत्थं वीरमती हस्त- १ ४४० / 'इदं किमुच्यतेऽनेन?' २ ३७५ इत्थं स चन्द्रस्य निशम्य वृत्त- ६ १३० इदं पवित्रं श्रीचन्द्र- प्रश- ११ इत्थं समर्चिता भूयो २ २८७ / 'इयं किमास्ते नगरी सुरेशितुः ७ १२ इत्थं समीक्ष्य श्वपचो जगाद ३ १६३ | इयं ते सर्वसम्पत्ति- २ ४१५ इत्थं सुताया वचनं निशम्य ६ १०१ | इयं यदि जरा बाह्यं १ २३४ इत्थं सेवकसद्वाक्यै- २ ३९ । इयं श्वश्रूः समायाता - १ २८२ इत्थं स्वभर्तुविषमां दशां सा ३ २८ | | इयमुपकृतिरास्वदेहपातात् ५ १०० इत्थं स्वर्णवतीचित्तं
१४६ / 'इह किल निभृतं विवाह्य बाला ५ २१४ इत्थं स्ववध्वा वचनं निशम्य ३ ३५ | इह हि यदि न ते भवेत् कलाया: ५ ४९ इत्यनेकं सुखं मेऽस्ति २ १३६ | इहाऽऽयियासत्यपि सोऽथ यन्मया ७ १९ इत्यहं निजवृत्तान्त
| इहैव तस्माद् वस यावदावयोः ७ ७५ इत्यालोच्य पुनस्तत्राइत्युक्त्वा खड्गमादाय
उत्तमस्य पदार्थस्य इत्युक्त्वा गाढमालिङ्य
उत्तिष्ठ नाथ! सूर्योऽपि इत्युक्त्वा च ततः शीघ्र
| उद्धारं नवमं चन्द्र- १ ४३२ इत्युक्त्वा तनयं चन्द्रं
उपकारं भृशं मन्ये १ १७२ इत्युक्त्वा ते निजावासं
२ ५१९
उपायनं पुरस्कृत्य २ २३७ इत्युक्त्वाऽन्तर्दधे देवी २ १७१ | उपाश्रयाभ्यासनिवासकारिका ७ १९६ इत्युक्त्वा मोचयामास १ १६८ उपेत्य तीर्थङ्करपादशोभितं ७ १५२ इत्युक्त्वा स झणत्कारं २३७४ उभयबलमयुध्यत प्रकामं ५ १६४ इत्युक्त्वा साऽऽनयत् पाशाञ्- २ ३७७ | उभे वृक्षात् समुत्तीर्य १ ४५३ इत्युक्त्वा सेवकः कश्चित् २ १२ । उवाच 'कस्त्वं? गृहविभ्रमस्ते ३ १०८
२ ४९३