Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 324
________________ श्लोकानामकारादिक्रमेण सूचिः २९९ अनेकवाद्येषु नदत्सु गीतं ६ १०५ | अयं वैभारनामाऽस्ति १ ४२५ अनेकसंप्रार्थनया तदाऽहं ६ १२८ | अयं श्रीगिरि(र)नाराख्य- १ ४३६ अनेकसम्प्रार्थनतोऽनुमेने ३ २३० अयं सिद्धाचलस्तीर्थात् १ ४२६ अनेकसामन्तसमन्वितोऽसौ ६ १०६ अयं हा! कपटाटोपो २ १०३ अनेके पुण्यचरिता कृशाङ्गि ! १ ४२८ | 'अयि कथमपराधमन्तरेण ५ ११७ 'अनेन किं तेऽपकृतं ३ ७६ 'अयि खगवर! दोषमन्तरेण ५ २०३ अनेन शोभातिशयेन राजा ६ ११० 'अयि तव कृकवाकुरत्र वाचं ५ १९३ अन्तर्यामिन् ! प्रतप्तानां १ ८८ | 'अयि! दूरमिति श्रुत्वा १ ३५१ अन्यञ्च पुत्र्यास्तव कर्मदोषो ६ १४३ अयि नटसविधेऽस्ति कुक्कुटोऽसौ ५ १९७ अन्यत्र किं नाऽस्य बभूव अयि नहि परदेशसंश्रितस्य ५ १२७ अन्यथा विषवल्ली स्या- १ २५१ | 'अयि नृपतिलक! प्रभुं विनेयं ५ १३० अन्यवेषं विधायाऽसौ २ ४५१ 'अयि नृप! मम शासनं ५ ३० अन्यांस्तदैव मुमुचेऽस्य | 'अयि मम कृकुवाकुरेष वृत्ते- ५ १६० अन्यान्यवार्ता कृत्वाऽथ २ २३१ अयि मम तनया पटुत्वलब्ध्यै ५ १०६ अपास्य नारीजनवेदकर्म सा ७ १९३ अयि मम पुरतो गतेऽह्नि चाऽद्य ५ ८९ 'अपि मम सकलस्य जीविकाऽत:५ २०० 'अयि मृगशिशुलोचने! वियोगे ५ १२६ अप्यल्पमानं न मृषाऽभिधत्त ३ २१४ अयि यदि तव मानुषं शरीरं ५ २१० 'अप्रावृषस्त्वं कृकवाकुमेतं ६ ५१ 'अयि विशदमते! नितान्तकष्टं ५ ११४ अबलाऽहं कथं रात्री २ ४७२ अरुणांप्राग्दिशं बालां २ ४४६ 'अभवदिह नवावतारमस्मा- ५ १७ अरे चेतो न ते राज्यं १ २३६ अभवदिह पुरे प्रधानसम्पद् ५ १७० 'अररे मूर्ख! भोज्यस्य २ ५१५ अमात्यवर्गच निशम्य मोदयुग् ७ ५१ अर्धयामावशेषेच २ ४३४ अमान्यो न वृथा कार्य २ २९२ अलकाधिपतेः सम्प १ २४८ अमारयिष्यं वद केन तस्मा- ६ १३२ अलीनाह्वयता द्रष्टुं २ ३३६. अम्लामपुष्पमालाभिर् अवकाशमनासाद्य २ ४०५ अयं खेलति ते भर्ता १ १४९ अवसरति स काल एत्य या मे ५ २१७ अयं तवोवलां कीर्ति- २ २४२ अवददथ 'खगोऽस्मि चन्द्रभूपो ५ २०७ अयं तु विधिना बद्धः २ २९३ || | अवददथ गुणावली प्रधानो ५ १३७ अयं पति प्रियपुत्रतां ते ३ ३३ । अवददथ नृपो 'व्रजाऽधुना त्व- ५ १९२ २ १५२ |

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356