Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 322
________________ orr ५ १७२ ११r or m mroor ४५ श्रीचन्द्रराजचरित्रान्तर्गतानां श्लोकानामकारादिक्रमेण सूचिः अ अतो न विषयोऽस्मिन्नो २ २४८ अकस्मात्सङ्गते पुंसि अतो नाथ! त्वया नैव . २ ५२० अकारणं किमर्थं मां अतो मे विनयं राजन्! २ ३२४ अकृत परिणयंस अतो राजविहाऽऽयाता २ २३६ अगमदथ कदाचिदस्य अतो विमुञ्चैनमसौ सदैव ३ ७७ अगमदिह गणः ५ २० अतो वृथा त्वं विजहीहि रोषं ३ १३९ अगमथ मृगेन्द्रपृष्ठसंस्था अतोऽस्य यत्नात् परिरक्षणं ३ अगात् स्वभिक्षां परिगृह्य अतोऽहं श्रेष्ठिना साक- २ २४६ अगुर्दिवं श्रीशिवमालिका ७ २२३ अतोऽहमस्यैव पथाऽद्य अत इह हृदयस्य गूढभावं अत्राऽऽनीय समिद्धेऽग्नो अत एतैः समं नोचैः अथ कालेन तौ सम्यक् १ २४४ अत: कस्याऽपि नो दृष्टि- २ अथ खगवरमाशु हस्तपद्ये ५ २०६ अतः कुमारस्य मया ३ २१९ अथ गन्तुं समुद्युक्ता अतः क्रुधं मुञ्च नरं अथ गुणावली-वीर- २ ३५३ अतः सत्यमुदित्वैतान् २ २६० अथ चन्द्रमहीपालो अतः सर्वं परित्यज्य १ २३८ अथ च वितरणे त्रपा अतः स्वभावतः प्राणी अथ तानासने मुख्ये अतः स्वसेवकः कश्चित् अथ ते भूपतिं मानाअतश्चञ्चलतां त्यक्त्वा अथ ते वाटिकामध्ये २ ४४९ अतस्त्वां प्रार्थयाम्येतां १ १०३ अथ ते सचिवा ऊचु- २ २७६ अतस्ते वचनं चारु अथ द्वयोस्तयोरित्थं १४४१ अतिरुषमवलोक्य अथ द्वे ते क्षणादेव । अतिशयमभवद् हृदि व्यथाऽस्य ५ अथ नटगुणदर्शनात् ५ १०४ अतिशयमृदुलैः स्वरैः ५ ४० अथ नटवर आततान ५ ७७ अतिशयितरुषा च पञ्जरं अथ नवनवसौख्यं अतिसरलमतिर्नटस्य पुत्री ५ ११५ अथ निजतनयाया दोषलेशोऽपि ३ २३८ अतीत्य तौ शैशवमे ७ १४७ अथ नृपतनया सखी समेता ५ २१६ अतो गतिं ते खलु अथ प्रभाते कपिला समुझेस्- ३ १२५ अतोऽत्र वस्तुं नटराज- ६ ३० | अथ प्रातर्महीपालो २ ३९४ ५ ११० १ ३३५ २ २३८ २ २१९ or or ७४ ४०८ or sss ७ ७२ : अथ

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356