SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ orr ५ १७२ ११r or m mroor ४५ श्रीचन्द्रराजचरित्रान्तर्गतानां श्लोकानामकारादिक्रमेण सूचिः अ अतो न विषयोऽस्मिन्नो २ २४८ अकस्मात्सङ्गते पुंसि अतो नाथ! त्वया नैव . २ ५२० अकारणं किमर्थं मां अतो मे विनयं राजन्! २ ३२४ अकृत परिणयंस अतो राजविहाऽऽयाता २ २३६ अगमदथ कदाचिदस्य अतो विमुञ्चैनमसौ सदैव ३ ७७ अगमदिह गणः ५ २० अतो वृथा त्वं विजहीहि रोषं ३ १३९ अगमथ मृगेन्द्रपृष्ठसंस्था अतोऽस्य यत्नात् परिरक्षणं ३ अगात् स्वभिक्षां परिगृह्य अतोऽहं श्रेष्ठिना साक- २ २४६ अगुर्दिवं श्रीशिवमालिका ७ २२३ अतोऽहमस्यैव पथाऽद्य अत इह हृदयस्य गूढभावं अत्राऽऽनीय समिद्धेऽग्नो अत एतैः समं नोचैः अथ कालेन तौ सम्यक् १ २४४ अत: कस्याऽपि नो दृष्टि- २ अथ खगवरमाशु हस्तपद्ये ५ २०६ अतः कुमारस्य मया ३ २१९ अथ गन्तुं समुद्युक्ता अतः क्रुधं मुञ्च नरं अथ गुणावली-वीर- २ ३५३ अतः सत्यमुदित्वैतान् २ २६० अथ चन्द्रमहीपालो अतः सर्वं परित्यज्य १ २३८ अथ च वितरणे त्रपा अतः स्वभावतः प्राणी अथ तानासने मुख्ये अतः स्वसेवकः कश्चित् अथ ते भूपतिं मानाअतश्चञ्चलतां त्यक्त्वा अथ ते वाटिकामध्ये २ ४४९ अतस्त्वां प्रार्थयाम्येतां १ १०३ अथ ते सचिवा ऊचु- २ २७६ अतस्ते वचनं चारु अथ द्वयोस्तयोरित्थं १४४१ अतिरुषमवलोक्य अथ द्वे ते क्षणादेव । अतिशयमभवद् हृदि व्यथाऽस्य ५ अथ नटगुणदर्शनात् ५ १०४ अतिशयमृदुलैः स्वरैः ५ ४० अथ नटवर आततान ५ ७७ अतिशयितरुषा च पञ्जरं अथ नवनवसौख्यं अतिसरलमतिर्नटस्य पुत्री ५ ११५ अथ निजतनयाया दोषलेशोऽपि ३ २३८ अतीत्य तौ शैशवमे ७ १४७ अथ नृपतनया सखी समेता ५ २१६ अतो गतिं ते खलु अथ प्रभाते कपिला समुझेस्- ३ १२५ अतोऽत्र वस्तुं नटराज- ६ ३० | अथ प्रातर्महीपालो २ ३९४ ५ ११० १ ३३५ २ २३८ २ २१९ or or ७४ ४०८ or sss ७ ७२ : अथ
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy