Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 317
________________ २९२ अनन्तरं मोक्षपदं प्रपन्नवान्, धुनोतु नोऽसौ दुरितानि सर्वशः ।। २२१ ।। सुमत्यभिख्यः शिवतः कुमारको, गुणावली संयमिनी च प्रेमला । अवाप्य कालक्रमतोऽमलां मतिं, प्रपेदिरे मोक्षपदं सनातनम् ।। २२२ ।। अगुर्दिवं श्रीशिवमालिकादयो, व्रतिन्य एताः समये समागते । महाविदेहे सुरलोकतस्ततो चन्द्रराजचरित्रम् ऽवतीर्य सेत्स्यन्ति पुनर्धृतव्रताः ।। २२३ ।। अनन्तरं श्रीमणिशेखरो नृप:, पितेव राज्यं सुशशास नीतितः । नियोज्य चाऽर्थं सुकृते समातनोद्', यशो जगत्यां परिपूर्णचन्द्रभम् ।। २२४ ।। (वसन्ततिलकावृत्तम्) जीयादियं गुरुजनस्य महामहिम्ना, चित्तप्रसादनकरी शुभहेतुद्धा" । १. ' - मतो हि केवलं, ' इति पाठा० ।। २. 'धर्मतः ।' इति पाठा० ।। ३. ‘अनेकसौख्येन सबन्धुरातनोद्' इति पाठा० ।। ४. इतोऽग्रे - 'भुवनतल-मलञ्चकार शश्वन्निजयशसा मणिशेखरो महीपः । जनकसदृशकान्तिमाप धर्मात्, प्रकृतिजनं परिरञ्जयन् सुनीत्या ।।' इति निष्कासितो श्लोको दृश्यते ।। ५. 'जनताऽनुकूला ।' इति पाठा० ।।

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356