SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २९२ अनन्तरं मोक्षपदं प्रपन्नवान्, धुनोतु नोऽसौ दुरितानि सर्वशः ।। २२१ ।। सुमत्यभिख्यः शिवतः कुमारको, गुणावली संयमिनी च प्रेमला । अवाप्य कालक्रमतोऽमलां मतिं, प्रपेदिरे मोक्षपदं सनातनम् ।। २२२ ।। अगुर्दिवं श्रीशिवमालिकादयो, व्रतिन्य एताः समये समागते । महाविदेहे सुरलोकतस्ततो चन्द्रराजचरित्रम् ऽवतीर्य सेत्स्यन्ति पुनर्धृतव्रताः ।। २२३ ।। अनन्तरं श्रीमणिशेखरो नृप:, पितेव राज्यं सुशशास नीतितः । नियोज्य चाऽर्थं सुकृते समातनोद्', यशो जगत्यां परिपूर्णचन्द्रभम् ।। २२४ ।। (वसन्ततिलकावृत्तम्) जीयादियं गुरुजनस्य महामहिम्ना, चित्तप्रसादनकरी शुभहेतुद्धा" । १. ' - मतो हि केवलं, ' इति पाठा० ।। २. 'धर्मतः ।' इति पाठा० ।। ३. ‘अनेकसौख्येन सबन्धुरातनोद्' इति पाठा० ।। ४. इतोऽग्रे - 'भुवनतल-मलञ्चकार शश्वन्निजयशसा मणिशेखरो महीपः । जनकसदृशकान्तिमाप धर्मात्, प्रकृतिजनं परिरञ्जयन् सुनीत्या ।।' इति निष्कासितो श्लोको दृश्यते ।। ५. 'जनताऽनुकूला ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy