SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २९१ सर्गः - ७ व्यधुर्मुनेरध्ययनं श्रुतस्य च, गुरोः सकाशात् स्थविरस्य यत्नतः ॥ २१६ ॥ श्रीचन्द्रराजर्षिरुदारभावां' श्चारित्रमास्थादतिचारवर्जितम् । प्रतप्यमानस्तप आरुरोह स, ध्यायंश्च शुक्लं क्षपकालिमञ्जसा ।। २१७ ।। स घातिकर्मक्षयतोऽचिरं मुनिः२, समीयिवान् केवलमुज्वलं परम् । महोत्सवं तस्य सुरा व्यधुस्तदा, प्रसन्नचित्ताः सुमवर्षणादिभिः ।। २१८ ॥ सुरैः कृते स्वर्णमयेऽम्बुजे तदा, स चन्द्रराजर्षिवरोऽपि संस्थितः । भवाम्बुधौ नावमिवोपदेशनां, चकार भव्यश्रवणप्रहर्षिणीम् ।। २१९ ॥ विहृत्य सोऽनुक्रमतोऽथ केवली, जगाम सिद्धाचलमत्र मासिकीम् । विधाय संलेखनिकां चरित्रस त्पर्यायमापाल्य सहस्रहायनीम् ।। २२० ॥ त्रिंशत्सहस्राब्दिकमायुरेष च, समाप्य कर्मक्षयतो मुनीश्वरः । १. '-भावक-' इति पाठा० ।। २. -चिरेण हि' इति पाठा० ।। ३. 'मुनिः।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy