SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सर्गः - ७ २९३ श्रीचन्द्रभूपतिकथा सरसाऽतिरम्या, कस्तूरसूरिरचिता स्वपरार्थसिद्धयै ॥ २२६ ॥ बोभूयते स्खलनमप्यधिराजमार्गे, यातो, हसन्ति कुजनाः सुजना न जातु । किञ्चित् परस्य चुटितं समवेक्ष्य ते हि', संशोधयन्ति दिविषत्सरिता' इवान्तः ॥ २२७ ॥ इति श्रीकस्तूरसूरिविरचिते श्रीचन्द्रचरित्रे सप्तमः सर्गः समाप्तश्चाऽयं ग्रन्थः । ३. ई. १९५२ भाद्रकृष्णामावास्यायां शुक्रे । । १. 'सन्तः' इति पाठा० ।। २. 'संशोधयन्ति गिरिराजसुरा इवालम् ।।' इति पाठा०।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy