Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 315
________________ २९० चन्द्रराजचरित्रम् उवाच 'दीक्षा मुनितो ग्रहीष्यते, मयाऽधुना, 'वित्तमिदं प्रिये ! मम' ।। २११ ॥ निवार्यमाणोऽपि न वल्लभागिरा, व्रताद् व्यरंसीनृपतिविरक्तिमान् । ततः प्रियाभ्यामनुमोदितं मुदा', निवारयन्ते सुकृतान्न सजनाः ।। २१२ ॥ नृपासने श्रीमणिशेखरं सुतं, निवेश्य चाऽन्यांस्तनयान् यथायथम् । पुरे विभक्ते च नियोज्य सन्मति महोत्सवैरागतवान् मुनेः पुरः ।। २१३ ॥ महोत्सवं श्रीमणिशेखरो व्यधात्, तदीयदीक्षासमये समन्ततः । उपाददे चन्द्रनृपो विरक्तधी र्मुनेश्च दीक्षां सकलार्थदायिनीम् ।। २१४ ।। तदा स्त्रियश्चन्द्रमहीपतेर्भवाद्, विरक्तचित्ताश्च शतानि सप्त ताः । सुमत्यमात्योऽपि नटादयोऽपि ते, व्रतं ललुः सुव्रतपादपार्श्वतः ।। २१५ ॥ स चन्द्रराजर्षिरपारबुद्धिमां ___ स्तथा सुमत्यादिमुनीश्वरा अपि । १. ज्ञातम्' इति टि० ।। २. 'व्रतं' इति पाठा० ।। ३. 'सुमत्यभिख्योऽपि' इति पाठा० ।। ४. '-बुद्धिक-' इति पाठा० ।।

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356