Book Title: Bruhad Dharana Yantra
Author(s): Darshanvijay
Publisher: Charitra Smarak Granthmala

View full book text
Previous | Next

Page 11
________________ योनिः : तारा : गण::--- नाड़ो:-- श्रीबृहद् धारणायंत्र । अश्वगजौ मेषाही आखुवाSSखुर्गा मृगोमृगः श्वावानर सिंहो गौश्च गजश्व हस्ति सिंह मश्वमहिषं गोव्याघ्र वाघो स्वभात् तारा नव प्रोक्ताः तृतिया पंचमी त्याज्या राशीपतिमैत्र्यामेकतारास्त्याज्या वरादिभ्यो देवेऽश्विनी मृगंपुष्यं अनुराधाचश्रवणं भरणी रोहिणी आद्रा राक्षसेन्यानिभानि स्युः स्वगणेप्रीतिश्चामर देवराक्षसयोवर सतिरा शिकु शस्ते मनुष्यगणसाध्यम त् कमोत्क्रमेण अश्विन्याः सर्वस्मिन्नशुभं प्रोक्तं रायादिशस्तभेदानां किंतु शिष्येगुरौषेधः प्रभुःपण्यांगना मित्र एकनागताभव्याः सर्पः श्वा ओतुमेषमांजाराः महिषन्याम्रो महिषव्याघ्रौच १६ नकुलौ नकुलः कपिश्च सिंहाश्वौ नक्षत्राणांहियो निस्थानानि २० श्वाहरिणं कपिमेष महिनकुलं वैरं केचिन्मतं पृथेति तत् २१ त्रिवारं जन्म नामतः सप्तमी साधकात् खलु नावश्ये शुभेषिताः नतुस्थापकबीबयोः स्वातिभं च पुनर्वस् हस्तरेवती स्याद् गणे श्रीपूत्र:युत्तरा नरे कृतिकादीनि वा नघ नरोर्मध्यमा मता मनुष्यरक्षसोमृतिः धोनी ग्रहमैत्र साधक रक्षोनोषकृत् विनायां गतभं द्वयो: शुभंतु गुरुशिष्ययोः नाडीयेघस्तुनाशकृस् निबलनाशक: देशोप्रापूर गृह अभव्या वेधवर्जिताः २२ २३ २४ શ્ય २६ २७ २८ २६ ३०

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112