Book Title: Bruhad Dharana Yantra
Author(s): Darshanvijay
Publisher: Charitra Smarak Granthmala

View full book text
Previous | Next

Page 17
________________ श्रीवृहद् धारणायंत्र। जाविवश्य :-- अमवृषहरिमकरास्तु अलजोमीनः शेषाः धनुर्ह रिकनि मनुज-- मकरंचकर्कमीनी पशवः कीटोकर्कवृश्चिको मनुजाः राशेर्जातयोशेयाः ४. शेषेषुस्युरुत्तरासः वृषभंमेषो हरिरलिंवश्या: ४१ वर्णाः :-- राशिवर्णाः क्षत्रियश्च श्रेष्टवर्णा यदिकन्या वैश्यः शूद्रश्चब्राह्मणः पतिपुत्रमृतिर्भवेत् पविग्रहाः :- क्रमाद्राशेः कुजःशुक्रः शुक्रःकुजोगुरुमं दो बुधश्च द्रो रविव॒धः शनिर्जीवश्चस्वामिनः ४३ मिन-शन : अर्कस्यजीवेन्दु चंद्रस्य रविसौम्यौ भौमस्यजीवेन्दुसौम्यस्य रविशुक्रौ जीवस्येन्दुकुजार्काः शुक्रस्यबुधमंदौ मंदस्यबुधशुक्रौ सर्वेषांमध्यस्थाः कुजाश्चमित्राःशुक्रशनीरिपू मित्रौशत्रुग्रहोनकोप्यस्ति ४४ सुराश्चमित्रारिपुस्तुचंद्रसुतः मित्रौ शत्रुपदे सदाचंद्रः ४५ मित्राःबुधशुक्रौचशत्रुस्तः मित्रौशत्रुसदार्कचंद्रौच ४६ मित्रोअरिणोसूर्यकुजचंद्राः शेषाप्रोक्ताःप्रवीणशानधनैः ४७ मस्परमेली :-- रवींदुगुरुकुजाश्च स्वस्मिमित्राणिसर्वाणि सौम्यशुक्रार्किराहवः परस्मिन् शत्रवःस्मृताः ४८ काममेली :- जन्मनिस्वस्मादग्रग-~~ तत्कालिनमित्रस्यात् पृष्टगत्रित्रिगृहस्थितःखेटः मित्रग्रहस्तुभवेदधिकमित्रः ४६ जीवनम् : ५० अशुभेद्विादशके चिन्तयेद्ग्रहमैत्रीसा एकनाथे मित्रनाथे नेष्टतत्मध्यमनाथे चाशुभे नवपंचके नान्यस्मिन् शुभमेलके एकमध्यमके शुभं घेकशत्रौ रिपुपतो

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112