Book Title: Bruhad Dharana Yantra
Author(s): Darshanvijay
Publisher: Charitra Smarak Granthmala

View full book text
Previous | Next

Page 105
________________ श्रीबृहद् धारणायंत्र | ६- दक्षिणांगुष्ठेन तर्जनी संयोज्य शेषांगुली प्रसारण वामहस्तं हृदि न्यसेत् इति प्रवचन मुद्रा | ७ – द्वयोः करयोरनामिकामध्यमे परस्पराभिमुखे उर्ध्वोकृत्य मीलयेत् शेषांगुलीः पातयेत् पर्वत मुद्रा | ८ - अन्योन्य ग्रथितांगुलीषु कनिष्ठानामिकयो: मध्यमातर्जन्योश्च संयोजनेन गोस्तनाकारी सुरभि मुद्रा । ६ – दक्षिणहस्तस्यतर्जनीं वाममध्यमया संदधीत मध्यमांचतर्जन्या अनामिकां कनिष्ठया कनिष्ठांचाऽनामिकया एतच्वाधोमुखं कुर्यात् एषान्या धेनु मुद्रा ! १० - उत्तानो किंविदाकुंचितकरशाखी पाणी विधारयेत् अंजली मुद्रा | ११ – अंजल्यां अनामिकामूलवर्वांगुष्ठ संयोजने आह्नानी मुद्रा | १२ - इयमेव अधोमुखी स्थापनी मुद्रा १३- तावेवगर्भांगुष्ठौ संनिरोधिनी मुद्रा १४- मुष्टिर्वध्धाप्रसारित तर्जनीकानांमध्यमोपरिनिवेश्य इति अथगुउम मुद्रा १५ – संलग्नमुष्ठयुच्छ्रितांगुष्ठौकरौ १६ - दक्षिण करेण मुष्ठिर्वध्वा तर्जनीमध्येप्रसारयेत् अत्र मुद्रा । १७ – प्राह्यस्य पुष्पादेरुपरि संहारेण हस्तौप्रसार्य कनिष्ठिकादि तर्जन्यं तानामंगुलीनां । क्रमसंकोचनेन अंगुष्ठमूले नयनात् इति विसर्जन मुद्रा पता सप्तदशमुद्राः पुरस्तादुपयोक्ष्यंते आसामाराधकः सूरिः सूतकभक्तं रजस्वलाभक्तं स्पृष्टकभक्तं मांसाशीभक्तं च न भुंक्ते अन्येषां साधूनामंभःकणेनाभिलग्नेनसुरेर्भोजनं कल्पते संपूर्णम् -----OC परिशिष्ट-३, दंड भींत्तिविचार - प्रसादमंडन अध्याय ४ दंडो ज्येष्ठः प्रकीर्तितः पंचमांशेन कन्यशः 13 63 प्रासादण्यास मानेन मध्यहीनो दशांशेन ४१

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112