Book Title: Bruhad Dharana Yantra
Author(s): Darshanvijay
Publisher: Charitra Smarak Granthmala

View full book text
Previous | Next

Page 104
________________ १३ श्रीबृहद् धारणायंत्र। चार मुक्त्वा० तस्यापि० प्रासादे. ६४==५५ दृष्टिः अस्थानेनिहिता सातु सद्योरिष्टाय जायते दृष्टयाऽऽयत्तं सर्वे प्राप्तश्रीविश्वकर्मणा तस्मात्सर्वप्रयत्नेन अत्रयतो विधियां प्रतिमापाषाण परीक्षा (वि० वि १८३-१९८) हृदये मस्तके भाले अंगयो:कर्णयोर्मुखे उदरे पृष्टसंलग्ने हस्तयो पादयोरपि एतेष्वगेषु सर्वेषु रेखालांछन निलिकाः रिबानां यत्रदृष्यते त्यजेत्तानि विचक्षणः अन्यस्थानेषु मध्यस्था स्त्रासफाट विवर्जिताः निर्मला स्निग्ध शांताच वर्णसारुप्य शालिनः परिशिष्ट २ सप्तदश मुद्रा मुद्राश्च शास्त्रांतरे भूयस्या, परं सप्तदश सूरि मंत्रोपयोगिन्यः शिक्षणियाः तद्यथा१-उत्तानहस्तद्वयेन वेणीबंधंविधायांगुष्ठाभ्यांकनिष्ठके तर्जनीभ्यांमध्यमे संगृह्यानामि समीकूर्यात परमेष्ठि मुद्रा। २-आत्मभोऽभिमुख दक्षिण हस्त फनिष्ठिकया वामकनिष्ठिकां संगृह्यपरावर्तित फराभ्यां गरुड मुद्रा। ३-वामहस्ततले दक्षिणहस्तमूलं संनिवेश्य शाखाविरलीकृत्यप्रसारयेत् चामुद्रा। ४-परस्पराभिमुखौ अथितांगुलिको करौ कृत्वा तर्जनीभ्यामनामिक गृहित्वा मध्यमे प्रसार्य तन्मध्येगुष्ठचयं निक्षिपेत् मध्यमसोभाग्य मुद्रा । ५–अत्रेवांगुष्ठद्रयस्याधः कनिष्ठिकांऽतक्रांततृतीयपर्निको न्यसेत् इति सबीज महा सौभाग्य मुद्रा।

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112