________________
१३
श्रीबृहद् धारणायंत्र। चार मुक्त्वा० तस्यापि० प्रासादे. ६४==५५ दृष्टिः अस्थानेनिहिता सातु सद्योरिष्टाय जायते दृष्टयाऽऽयत्तं सर्वे प्राप्तश्रीविश्वकर्मणा
तस्मात्सर्वप्रयत्नेन अत्रयतो विधियां प्रतिमापाषाण परीक्षा (वि० वि १८३-१९८)
हृदये मस्तके भाले अंगयो:कर्णयोर्मुखे उदरे पृष्टसंलग्ने हस्तयो पादयोरपि एतेष्वगेषु सर्वेषु रेखालांछन निलिकाः रिबानां यत्रदृष्यते त्यजेत्तानि विचक्षणः अन्यस्थानेषु मध्यस्था स्त्रासफाट विवर्जिताः निर्मला स्निग्ध शांताच वर्णसारुप्य शालिनः
परिशिष्ट २ सप्तदश मुद्रा
मुद्राश्च शास्त्रांतरे भूयस्या, परं सप्तदश सूरि मंत्रोपयोगिन्यः शिक्षणियाः तद्यथा१-उत्तानहस्तद्वयेन वेणीबंधंविधायांगुष्ठाभ्यांकनिष्ठके तर्जनीभ्यांमध्यमे
संगृह्यानामि समीकूर्यात परमेष्ठि मुद्रा। २-आत्मभोऽभिमुख दक्षिण हस्त फनिष्ठिकया वामकनिष्ठिकां संगृह्यपरावर्तित
फराभ्यां गरुड मुद्रा। ३-वामहस्ततले दक्षिणहस्तमूलं संनिवेश्य शाखाविरलीकृत्यप्रसारयेत् चामुद्रा। ४-परस्पराभिमुखौ अथितांगुलिको करौ कृत्वा तर्जनीभ्यामनामिक गृहित्वा
मध्यमे प्रसार्य तन्मध्येगुष्ठचयं निक्षिपेत् मध्यमसोभाग्य मुद्रा । ५–अत्रेवांगुष्ठद्रयस्याधः कनिष्ठिकांऽतक्रांततृतीयपर्निको न्यसेत् इति सबीज
महा सौभाग्य मुद्रा।