Book Title: Bruhad Dharana Yantra
Author(s): Darshanvijay
Publisher: Charitra Smarak Granthmala

View full book text
Previous | Next

Page 103
________________ श्रीबृहद् धारणायंत्र। लेखोवल दंतयलोह नो कुझा गिहचोए वैउचिभ सासयमंगलाओ वंदन्ति नसेसाओ एकांगुलं भवेच्छ्ष्ठं व्यंगुलेनभवेत्सिद्धिः पंचागुलेभवेद्वित्तं सप्तांगुळे भोगवृद्धिः नवांगुलं तु पुत्राय एकादशांगुलंबिवं नृपभयमऽत्यंगायां कृशोदरायां क्षुद्भय आयुःश्रीफलजयदा लोकहिताय मणिमयी रजत्मयी कीर्तिकरी लाभंतुमहन्तं प्रासाद गर्भ गेहाथै भागे तृतियेऽईद्वियं आसने वाहने चैव नखाभरणवस्त्रेषु नासामुखे तथानेत्रे स्थानेषुव्यंगितमेषु(?) मंडलं जालकं स्फोट + + वजानुसंधिश्च विभज्य नवधाद्वार उध्वौं द्वौसप्तमं तद्वत् विश्वकर्ममते प्रोक्तं कषत्थुण पंचपडिमाओ कुलधणनासइ जम्हा आगा (१) सचित्त लिहिआओ जिण पडिमाओ जणकयाभो ३ द्वयंगुलं धननाशनं वर्जयेच्चतुरंगुल उद्वेगंतु षडंगुले त्यजेदष्टांगुलंसदा अर्थहानिर्दशांगुले सर्वकामार्थ सिद्धिहं हीनांगायामकल्पताभर्तुः मर्थविनाशः कृशांगयां दासमयी मृन्मयी तथा प्रतिमा सौवर्णा पुष्टिदा भवति प्रशावृद्धि करोति तानमयी शैलप्रतिमा + भित्तितः पंचधाकृते स्याद्वितीय विकादयः परिवारे तथाऽऽयुधे व्यंगदोषो नजायते हृदये नाभिमंडले प्रतिमा नैव पूजयेत् तिलकं शूलकं तथा महादोषा:प्रकीर्तिताः तत्षड्भागानधस्त्यजेत् विभज्यस्थापयेद्शम् प्रतिमा दष्टि लक्षणं हा

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112