Book Title: Bruhad Dharana Yantra
Author(s): Darshanvijay
Publisher: Charitra Smarak Granthmala
View full book text
________________
२८
श्रीवृहद् धारणायंत्र।
अध्याय ५
मंगळ:
प्रणम्य परयाभक्त्या पूर्णज्ञानं हेमचंद्र
सर्वज्ञ परमेश्वर सर्व संस्तुवे कलौ
१
श्रीमद् वारित्रविजयं तीयकृध्धारणान्यासः
नत्वा प्रेरणाऽनघं गरु पूर्णभंगो विधीयते
प्रम:--
स्थापकस्य सूरेःसाधोः जिनःश्रेष्ठ इति प्रश्ने
श्राद्धस्याऽस्य पुरस्य कः उत्तरोऽस्मात्प्रदीयते
अत्रकोजिनःश्रेष्ठः निषिध्यत्वात् होरप्रश्रे,
संघस्य, इति नविलोकनीयं इतिकेचित्
न्यास::
चतुःषष्ठ्यक्षरा: सन्ति तत्तद्योन्यादिकं षटकं
मिन्नराशि भ वर्गगा: साधकस्याऽत्रसंन्यसेत् ४
ततःप्रत्यक्षरं पत्रे चतुविंशतयो जिनाः स्वस्वयोन्यादिकः षटकै- लेख्यासाध्या:समासतः ५
मंगाः १५३६:-एवंलेश्याग्निसमीति
साधक-जिनयो योगः
चंद्रमीतास्तुभंगयः तस्मात्साध्यो विवेकिना ६
षड्वसं :
योनि वर्गश्च लभ्यांको नन्ये बिबे विलोक्यंशः
गणो राशिश्च नाडिका पोढाबलं गुणाधिक
क्वचिदेवादतातारा भ-वेधो मध्यमः प्रोक्तः
कुवरं सबलंरिपो पादवेधोऽधमाधमः
उत्तरोउत्तरेरशुभै-- स्तद्योगो नैव शस्यते तस्मात्शस्तोविलोक्योसौ स्वारोपकृति-परे:

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112