Book Title: Bruhad Dharana Yantra
Author(s): Darshanvijay
Publisher: Charitra Smarak Granthmala

View full book text
Previous | Next

Page 22
________________ श्रीबृहद् धारणायंत्र । मंगलं : जिननाम : अध्याय २ चतुर्वी शती तीर्थेशान् प्रणिपत्य गिरं गुरु जिनानां नामविन्हानि- धारणागति:कथ्यते ऋषभश्चाजितस्वामी संभवश्चाभिनंदनः सुमतिः पद्मसुपाश्चौं चंद्रः सुवीधिशीतलौ श्रेयांलो वासुपूज्यश्च विमलस्वाम्यनन्तराट धर्मः शातिश्च कुंथुश्च अरोमल्लिजिनस्तथा मुनिसुव्रतस्वामी च नमिर्नेमिश्च पार्श्वराट् . महावीरेति संभूताः वर्तमान जिनेश्वरा: २ ४ लांछनानि :- वृषोगजोश्व: प्लवग: मकरः श्रीवत्स.खडगी . श्येनो वन मृगश्छागो कूर्मों नीलोत्पलं शंख: क्रौचोब्ज स्वस्तिकः शशिः महिषःशुकरस्तथा ५ नंद्यायो घटोपि व फणीसिंहोऽर्हताध्वजाः ६ प्रमाणाम्:-- + एतेचदक्षिणांगविनिवेशिनो लांछनभेदाइति, अभिधानचिंतामणौ कलिकालसर्वज्ञ श्री हेमचंद्र सूरि: अन्यान्याम्नाय :-दिगंबराम्नायनथे तु सुमति-शीतल-अनंत-भर जिनानां लांछन भेदो दृष्यते, तद्यथा---कोकः द्रुमः ऋक्षो मेष इति सिद्धांत रसायन कल्पे (मुंबइ-संग्रह), कोकः श्रीयुतो वृक्षः शेषो पाटिन इति वसुनन्दीकृतप्रतिष्ठापाठे, कोकः (धेटो) श्रीयुतोवृक्षः शल्यो मत्स्यइति पूजासार समुच्चये,हंसोवाचातकः श्रीवृक्षः सेही मत्स्य इति भोलानाथमुख्तार लिखित हिंदी तीर्थ कर चिन्हरहस्ये (अनेकांत वर्ष १ किरण २) सुविधेस्तु लांछन कटुक इति सिद्धांत रसायनकल्पे । मक्षत्राणि :- जिनानामुत्तराषाढा पूनवसू मधा चित्रा रोहिणी मृगशिर्षभं विशाखा चानुराधिका ७

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112