________________
श्रीबृहद् धारणायंत्र ।
मंगलं :
जिननाम :
अध्याय २ चतुर्वी शती तीर्थेशान् प्रणिपत्य गिरं गुरु जिनानां नामविन्हानि- धारणागति:कथ्यते ऋषभश्चाजितस्वामी संभवश्चाभिनंदनः सुमतिः पद्मसुपाश्चौं चंद्रः सुवीधिशीतलौ श्रेयांलो वासुपूज्यश्च विमलस्वाम्यनन्तराट धर्मः शातिश्च कुंथुश्च अरोमल्लिजिनस्तथा मुनिसुव्रतस्वामी च नमिर्नेमिश्च पार्श्वराट् . महावीरेति संभूताः वर्तमान जिनेश्वरा:
२
४
लांछनानि :- वृषोगजोश्व: प्लवग:
मकरः श्रीवत्स.खडगी . श्येनो वन मृगश्छागो कूर्मों नीलोत्पलं शंख:
क्रौचोब्ज स्वस्तिकः शशिः महिषःशुकरस्तथा ५ नंद्यायो घटोपि व फणीसिंहोऽर्हताध्वजाः ६
प्रमाणाम्:--
+ एतेचदक्षिणांगविनिवेशिनो लांछनभेदाइति, अभिधानचिंतामणौ कलिकालसर्वज्ञ श्री हेमचंद्र सूरि:
अन्यान्याम्नाय :-दिगंबराम्नायनथे तु सुमति-शीतल-अनंत-भर जिनानां
लांछन भेदो दृष्यते, तद्यथा---कोकः द्रुमः ऋक्षो मेष इति सिद्धांत रसायन कल्पे (मुंबइ-संग्रह), कोकः श्रीयुतो वृक्षः शेषो पाटिन इति वसुनन्दीकृतप्रतिष्ठापाठे, कोकः (धेटो) श्रीयुतोवृक्षः शल्यो मत्स्यइति पूजासार समुच्चये,हंसोवाचातकः श्रीवृक्षः सेही मत्स्य इति भोलानाथमुख्तार लिखित हिंदी तीर्थ कर चिन्हरहस्ये (अनेकांत वर्ष १ किरण २) सुविधेस्तु लांछन कटुक इति सिद्धांत रसायनकल्पे ।
मक्षत्राणि :- जिनानामुत्तराषाढा
पूनवसू मधा चित्रा
रोहिणी मृगशिर्षभं विशाखा चानुराधिका ७