________________
श्रीवृहद् धारणायंत्र।
जाविवश्य :--
अमवृषहरिमकरास्तु अलजोमीनः शेषाः धनुर्ह रिकनि मनुज-- मकरंचकर्कमीनी
पशवः कीटोकर्कवृश्चिको मनुजाः राशेर्जातयोशेयाः ४. शेषेषुस्युरुत्तरासः वृषभंमेषो हरिरलिंवश्या: ४१
वर्णाः :--
राशिवर्णाः क्षत्रियश्च श्रेष्टवर्णा यदिकन्या
वैश्यः शूद्रश्चब्राह्मणः पतिपुत्रमृतिर्भवेत्
पविग्रहाः :- क्रमाद्राशेः कुजःशुक्रः
शुक्रःकुजोगुरुमं दो
बुधश्च द्रो रविव॒धः शनिर्जीवश्चस्वामिनः ४३
मिन-शन :
अर्कस्यजीवेन्दु चंद्रस्य रविसौम्यौ भौमस्यजीवेन्दुसौम्यस्य रविशुक्रौ जीवस्येन्दुकुजार्काः शुक्रस्यबुधमंदौ मंदस्यबुधशुक्रौ सर्वेषांमध्यस्थाः
कुजाश्चमित्राःशुक्रशनीरिपू मित्रौशत्रुग्रहोनकोप्यस्ति ४४ सुराश्चमित्रारिपुस्तुचंद्रसुतः मित्रौ शत्रुपदे सदाचंद्रः ४५ मित्राःबुधशुक्रौचशत्रुस्तः मित्रौशत्रुसदार्कचंद्रौच ४६ मित्रोअरिणोसूर्यकुजचंद्राः शेषाप्रोक्ताःप्रवीणशानधनैः ४७
मस्परमेली :-- रवींदुगुरुकुजाश्च
स्वस्मिमित्राणिसर्वाणि
सौम्यशुक्रार्किराहवः परस्मिन् शत्रवःस्मृताः ४८
काममेली :- जन्मनिस्वस्मादग्रग-~~
तत्कालिनमित्रस्यात्
पृष्टगत्रित्रिगृहस्थितःखेटः मित्रग्रहस्तुभवेदधिकमित्रः ४६
जीवनम् :
५०
अशुभेद्विादशके चिन्तयेद्ग्रहमैत्रीसा एकनाथे मित्रनाथे नेष्टतत्मध्यमनाथे
चाशुभे नवपंचके नान्यस्मिन् शुभमेलके एकमध्यमके शुभं घेकशत्रौ रिपुपतो