Book Title: Bruhad Dharana Yantra
Author(s): Darshanvijay
Publisher: Charitra Smarak Granthmala
View full book text
________________
श्रीवृहद् धारणायंत्र
एक नक्षत्रजातानां दंपत्योस्तुभवेद् हानिः दुष्टोन्येषु नाडीवेधो द्वादशनाडीचके तु
परेषांप्रीतिरुत्तमा राशिभेदे नदोषकत् राशिभेदे तुमध्यमः पादवेधोऽधमाऽधमः ३२ योग:प्रारमध्यपश्चिमश्चंद्रे घरैकनीभिद्विकैश्चप्रेमकर: ३३
युजि :
षड्वादशनवभानां लग्ने वाऽऽरेवतीनां
राशयः:
मेषो वृषभो मिथुनः वृश्चिको धनमकरौ
कर्कः सिंहश्च कन्यका तुला कुंभोः मीनश्च राशयो ज्ञेयाः ३४
राशिस्थापना:- अश्विनी मघा मूलेभ्यः
मेषसिंहधनाद्याः स्युः
प्रारभ्य राशयो क्रमात सपादद्विभयोः स्खलु
३५
अदाराः :
मेरे स्युः चुला वृषेश्यमता: युग्मेकघंङ छहा कर्कहीड हरौमटा कनिषुवै टोपाषणंठं मताः तौलौरात अलौनतोय धनुषःयेभाधर्फ मता भोजाखागमृगे घटेगुसद वै मीन मीन दिशाझथचा ३६
अंतरयुति राशिकूट: :-सर्वस्मात् द्विादशक नेष्टंच नमपंचम
षष्टमेविषमाद्राशे __ मृत्युःसमात्तथाष्टमे ३७ मकरसकेसरी मेष युगत्या तुलहरमीन कुलिर घटाद्याः धनवृषवृश्चिकमन्मथयोगे वैरकरच घडष्टकमेतत् (ना.) विसमाअट्ठमेपीई समाउ अमेरिऊ सतुछछपं नाम रासीहि परिवजणे. (दिनद्धि) शत्रुषडष्टके मृत्युः कलहो नवपंचमे द्विादशमेदारिद्य
शेषेषुप्रीतिरुसमा ३८
राशिदूरता :- दूरस्थाकनिराशिः
परतोनवमीपीष्टा
शुभाषराद्धनिकाच्चातिमायाः मातृपितृमृतेचबैकस्मिन् ३१

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112