________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ach
११. बलात्कार गण - सूरत शाखा
लेखांक ४२५ - १ मूर्ति
देवेंद्रकीर्ति संवत् १४९३ शाके १३५८ वर्षे वैशाख वदि ५ गुरौ दिने मूलनक्षत्रे श्रीमूलसंधे बलात्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यान्वये भ. श्रीप्रभाचंद्रदेवाः तत्पट्टे वादिवादीन्द्र भ. श्रीपद्मनंदिदेवाः तत्पट्टे श्रीदेवेंद्रकीर्तिदेवाः पौरपाटान्वये अटशाखे आहारदानदानेश्वर सिंघई लक्ष्मण तस्य भार्या अखयसिरी कुक्षिसमुत्पन्न अर्जुन ।
[ देवगढ, अ. ३ पृ. ४४५] लेखांक ४२६ - पट्टावली
त्रैविद्यविद्वज्जनशिखंडमंडनीयभवत्कायधरकमलयुगल-अवंतिदेशप्रतिष्ठोपदेशक-सप्तशतकुटुंबरत्नाकरजाति-सुश्रावकस्थापक-श्रीदेवेंद्रकीर्तिशुभमूर्तिभट्टारकाणाम् ॥
( जैन सिद्धांत १७ पृ. ५०) लेखांक ४२७ - चौवीसी मूर्ति
सं. १४९९ वर्षे वै. सुदी २ सोमे श्रीमूलसंधे सरस्वतीगच्छे मुनिदेवेंद्रकीर्ति तत्शिष्य श्रीविद्यानंदीदेवा उपदेशात् श्रीहुंबडवंश शाह खेता भार्या रुडी एतेषां मध्ये राजा भनी राणी श्रेया चतुर्विंशतिका कारापिता ।।
(सूरत, दा. पृ. ५४) लेखांक ४२८ - मेरु मूर्ति
सं. १५१३ वर्षे वैशाख सुदी १० बुधे श्रीमूलसंघे बलात्कारगणे सरस्वतीगच्छे भ. श्रीप्रभाचंद्रदेवाः तत्पट्टे भ. श्रीपद्मनंदी तत् सिष्य श्रीदेवेंद्रकीर्ति दीक्षिताचार्य श्रीविद्यानंदि गुरूपदेशात् गांधार वास्तव्य हुंबडज्ञातीय समस्तश्रीसंघेन कारापित मेरु शिखरा कल्याण भूयात् ।।
[ सूरत, दा. पृ. ४३]
For Private And Personal Use Only