Book Title: Bhattarak Sampradaya
Author(s): V P Johrapurkar
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
भट्टारक संप्रदाय
[७०९. --
सप्तम्यां गुरुवासरे श्रवणभे वैशाखमासे सिते।
पार्थाधीशपुराणमुत्तममिदं पर्याप्तमेवोत्तरम् ।। इति त्रिजगदेकचूडामणिश्रीपार्श्वनाथपुराणे श्रीचंद्रकीर्त्याचार्यप्रणीते भगवनिर्वाणकल्याणकव्यावर्णनो नाम पंचदशः सर्गः ॥
( जैन साहित्य और इतिहास पृ. ३४६ ) लेखांक ७१० - पद्मावती मूर्ति
संवत १६८१ वर्षे फाल्गुन सुदि २ काष्ठासंघे भ. चंद्रकीर्ति... नरसिंगपुराज्ञातीय सा सजण... ।
( अ. ४ पृ. ५०४) लेखांक ७११ – पार्श्वनाथ पूजा
श्रीभूषणालंकृतविश्वसेन-नरेंद्रसूनुर्जिनपार्श्वनाथः।। श्रीचंद्रकीर्तिः सततं पुनातु वाणारसीपत्तनमंडनं वः ॥
(म. ५६) लेखांक ७१२ - नंदीश्वरपूजा
अस्ति श्रीकाष्ठसंघो यतिजनकलितो गच्छनंदीतटाको । विद्यापूर्वे गणांतेऽजनिषत गुरवो रामसेनाश्व तस्मिन् ॥ तद्वंशे रेजिरे वै मुनिगणसहिताः सूरयो विश्वसेना । विद्याभूषाख्यसूरिर्जिनमतिरभवत्तत्पदांभोधिचंद्रः ॥ तत्पट्टोदयभूधरैकतरणिः पंचेष्वरण्यारणिः । श्रीश्रीभूषणसूरिराद् विजयते सर्वज्ञविद्याचणः ॥ तच्छिष्यो जिनपादपद्ममधुपः श्रीचंद्रकीर्तिवरं । तेनाचार्यवरेण निर्मितमिदं नांदीश्वरायार्चनं ।।
( म. ११२) लेखांक ७१३ - ज्येष्ठजिनवर पूजा
काष्ठासंघमहोदयाद्रिमिहिरः श्रीभूषणाद्यैः स्तुतः । पाथोभिघृतदुग्धदिव्यदधिभिक्षोरसैस्तर्पितः ॥
For Private And Personal Use Only

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374