________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
भट्टारक संप्रदाय
[७०९. --
सप्तम्यां गुरुवासरे श्रवणभे वैशाखमासे सिते।
पार्थाधीशपुराणमुत्तममिदं पर्याप्तमेवोत्तरम् ।। इति त्रिजगदेकचूडामणिश्रीपार्श्वनाथपुराणे श्रीचंद्रकीर्त्याचार्यप्रणीते भगवनिर्वाणकल्याणकव्यावर्णनो नाम पंचदशः सर्गः ॥
( जैन साहित्य और इतिहास पृ. ३४६ ) लेखांक ७१० - पद्मावती मूर्ति
संवत १६८१ वर्षे फाल्गुन सुदि २ काष्ठासंघे भ. चंद्रकीर्ति... नरसिंगपुराज्ञातीय सा सजण... ।
( अ. ४ पृ. ५०४) लेखांक ७११ – पार्श्वनाथ पूजा
श्रीभूषणालंकृतविश्वसेन-नरेंद्रसूनुर्जिनपार्श्वनाथः।। श्रीचंद्रकीर्तिः सततं पुनातु वाणारसीपत्तनमंडनं वः ॥
(म. ५६) लेखांक ७१२ - नंदीश्वरपूजा
अस्ति श्रीकाष्ठसंघो यतिजनकलितो गच्छनंदीतटाको । विद्यापूर्वे गणांतेऽजनिषत गुरवो रामसेनाश्व तस्मिन् ॥ तद्वंशे रेजिरे वै मुनिगणसहिताः सूरयो विश्वसेना । विद्याभूषाख्यसूरिर्जिनमतिरभवत्तत्पदांभोधिचंद्रः ॥ तत्पट्टोदयभूधरैकतरणिः पंचेष्वरण्यारणिः । श्रीश्रीभूषणसूरिराद् विजयते सर्वज्ञविद्याचणः ॥ तच्छिष्यो जिनपादपद्ममधुपः श्रीचंद्रकीर्तिवरं । तेनाचार्यवरेण निर्मितमिदं नांदीश्वरायार्चनं ।।
( म. ११२) लेखांक ७१३ - ज्येष्ठजिनवर पूजा
काष्ठासंघमहोदयाद्रिमिहिरः श्रीभूषणाद्यैः स्तुतः । पाथोभिघृतदुग्धदिव्यदधिभिक्षोरसैस्तर्पितः ॥
For Private And Personal Use Only