________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१८] १६. काष्टासंघ-नन्दीतट गच्छ २७९
ज्येष्ठे मासि समर्चितः पुरुपतिर्दिव्यार्चनैश्चाष्टधा । देयाद् वः सततं सुमुक्तिविभवं श्रीचंद्रकीर्तिस्तुतः ।।
(म. ११५) लेखांक ७१४ - पोडशकारण पूजा
एतान्युत्तमकारणानि सततं देयासुरत्यद्भुतं । राज्यं प्राज्यमनेककुंजरघटाश्वस्यंदनाग्रेसरं ॥ लक्ष्मीछत्रसुचामरासनयुतां स्वर्गापवर्गश्रियं । भव्येभ्यः प्रियदर्शनव्रतगुणश्लाघ्येभ्य एवोत्तमं । एतद् व्रतं यः सततं विधत्ते संमोदते संयजते त्रिकालं । संभावयत्यर्चनवस्तुभेदैः यात्येष मोक्षं किल चंद्रकीर्तिः ।।
(म. ७) लेखांक ७१५ - सरस्वतीपूजा
सकलसुखनिधान विश्वविद्याप्रधानं । बहुतरमहिमानं चंद्रकीर्तीशमानं । पठति परमभक्त्या यः सदा शुद्धभावः । स इह सुसमयश्रीभूषणः स्यात् सदैव ॥
(म. १०९) लेखांक ७१६ - जिन चउवीसी
श्रीभूषणसूरि वंदित पद वीरनाथ विद्याभरण | सकलसंघ जयकार कर चंद्रकीर्ति चर्चितचरण ॥ २४
( म. ४४) लेखांक ७१७ - पांडव पुराण
इष्ट देव वंदि करी भाव शुद्धि मन आनए । चंद्रकीर्ति एवं वदति कथा भारती वर्णए ।। १
(म. ८६) लेखांक ७१८ - गुरुपूजा
ईदृग्विधान मुनिवरान खलु चंद्रकीर्तीन स्तुत्वा च ये परिणमति च संयजते ।।
For Private And Personal Use Only