Book Title: Bhattarak Sampradaya
Author(s): V P Johrapurkar
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 325
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१८] १६. काष्टासंघ-नन्दीतट गच्छ २७९ ज्येष्ठे मासि समर्चितः पुरुपतिर्दिव्यार्चनैश्चाष्टधा । देयाद् वः सततं सुमुक्तिविभवं श्रीचंद्रकीर्तिस्तुतः ।। (म. ११५) लेखांक ७१४ - पोडशकारण पूजा एतान्युत्तमकारणानि सततं देयासुरत्यद्भुतं । राज्यं प्राज्यमनेककुंजरघटाश्वस्यंदनाग्रेसरं ॥ लक्ष्मीछत्रसुचामरासनयुतां स्वर्गापवर्गश्रियं । भव्येभ्यः प्रियदर्शनव्रतगुणश्लाघ्येभ्य एवोत्तमं । एतद् व्रतं यः सततं विधत्ते संमोदते संयजते त्रिकालं । संभावयत्यर्चनवस्तुभेदैः यात्येष मोक्षं किल चंद्रकीर्तिः ।। (म. ७) लेखांक ७१५ - सरस्वतीपूजा सकलसुखनिधान विश्वविद्याप्रधानं । बहुतरमहिमानं चंद्रकीर्तीशमानं । पठति परमभक्त्या यः सदा शुद्धभावः । स इह सुसमयश्रीभूषणः स्यात् सदैव ॥ (म. १०९) लेखांक ७१६ - जिन चउवीसी श्रीभूषणसूरि वंदित पद वीरनाथ विद्याभरण | सकलसंघ जयकार कर चंद्रकीर्ति चर्चितचरण ॥ २४ ( म. ४४) लेखांक ७१७ - पांडव पुराण इष्ट देव वंदि करी भाव शुद्धि मन आनए । चंद्रकीर्ति एवं वदति कथा भारती वर्णए ।। १ (म. ८६) लेखांक ७१८ - गुरुपूजा ईदृग्विधान मुनिवरान खलु चंद्रकीर्तीन स्तुत्वा च ये परिणमति च संयजते ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374