Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 188
________________ औपपातिकम् ॥ ९२ ॥ सेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवति, तर्हि तेसिं गई तहिं तेसिं ठिई दस सागरोवमाई ठिई पण्णत्ता, सेसं तं चेव १२ ॥ ( सू० ३८- ) ॥ 'पइया समण' त्ति निर्ग्रन्था इत्यर्थः, 'कंदप्पिय' त्ति कान्दर्पिकाः - नानाविधहासकारिणः 'कुक्कुइय' त्ति कुकुचेन| कुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि नयनवदनकरचरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'मोहरिय' त्ति मुखरा - नानाविधासम्बद्धाभिधायिनस्त एव मौखरिका: 'गीयरइपिय' त्ति गीतेन या रती-रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोकाः प्रिया येषां ते तथा 'सामण्णपरियागं' ति श्रामण्यपर्यायं साधुत्वमित्यर्थः 'पाउणति' त्ति प्रापयन्ति पूरयन्तीत्यर्थः ११ ॥ 'परिचायग' त्ति मस्करिणः 'संख' त्ति साङ्ख्याः बुद्ध्यहङ्कारादिकार्य ग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः 'जोई' त्ति योगिनः अध्यात्मशास्त्रानुष्ठायिनः 'कविल' त्ति | कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थः, 'भिउच्च' त्ति भृगुः - लोकप्रसिद्ध ऋषिविशेषस्तस्यैते शिष्या इति भार्गवाः, 'हंसा परमहंसा बहुउदगा कुलिबया' इत्येते चत्वारोऽपि परित्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपथाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौ - पीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति, बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति, कुटीव्रताः - कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रोध लोभमोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिधायग' त्ति कृष्णपरित्रा जकाः परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित् कण्ड्वादयः षोडश परिव्राजका लोकतोऽवसेयाः, 'रिउवेदज Jain Education International 2 For Personal & Private Use Only परित्राज० सु० ३८ ॥ ९२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244