Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
औपपा
अम्मडा०
तिकम्
सू०४०
॥१०२॥
जमाणेत्ति परिवन्धमानः स्तूयमानः, परिचुम्ब्यमान इति व्यक्तं, 'परंगिजमाणे त्ति परयमाणः चङ्गम्यमाणः, एतेषां च संहियमाणादिपदानां द्विवचनमाभीक्ष्ण्यविवक्षयेति 'निवाघाय'ति निर्वातं निव्याघातं च यद्गिरिकन्दरं तदालीन इति। अथाधिकृतवाचना 'साइरेगवरिसजायगंति सातिरेकाण्यष्टौ वर्षाणि जातस्य यस्य स तथा तं 'अत्यत्ति अर्थतो व्याख्यानतः 'करणओ यत्ति करणतः प्रयोगत इत्यर्थः। 'सेहावेहिति'त्ति सेधयिष्यति निष्पादयिष्यति 'सिक्खावेहिति' शिक्षयिष्यतिअभ्यासं कारयिष्यति 'विन्नयपरिणयमेत्ते'त्ति क्वचित्तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च-बुद्ध्यादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्राशब्दो बुद्ध्यादिपरिणामस्याभिनवत्वख्यापनपरः, 'नवंगसुत्तपडिबोहिए'त्ति नवाङ्गानि द्वे श्रोत्रे द्वे नेत्रे द्वे घ्राणे एका च जिह्वा त्वगेका मनश्चैकमिति तानि सुप्तानीव सुप्तानि बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, आह च व्यहारभाष्य-सोत्ताई नव सुत्ताई' इत्यादि, 'हयजोही'त्ति हयेन-अश्वेन युध्यत इति हययोधी एवं रथयोधी बाहुयोधी च, 'बाहुप्रमर्दी'ति बाहुभ्यां प्रमृट्नातीति बाहुप्रमर्दी 'वियालचारी'त्ति साहसिकत्वाद्विकालेऽपि रात्रावपि चरतीति विकालचारी, अत एव साहसिकः-सात्त्विकः 'अलं भोगसमत्थे ति अत्यर्थ भोगानुभवनसमर्थः, 'णो सन्जिहिति'त्ति न सङ्ग-सम्बन्धं करिष्यति ‘णो रजिहिति'त्ति न राग-प्रेम | भोगसम्बन्धहेतुं करिष्यति 'नो गिज्झिहिति'त्ति नाप्राप्तभोगेष्वाकाङ्क्षा करिष्यतीति ‘णो अज्झोववन्जिहिति'त्ति नाध्युपपत्स्यते-नात्यन्तं तदेकाग्रमना भविष्यतीति 'से जहाणामए'त्ति से इति अथशब्दार्थे अथशब्दश्च वाक्योपक्षेपार्थः, नामेति
१ श्रोत्रादीनि नव सुप्तानि.
॥१०२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244