Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
जीवोप०
औपपातिकम्
सू०४१
॥१०६॥
मिकाः, भुजो भुजो कोउगकारग'त्ति भूयो भूयः-पुनः पुनः कौतुकं-सौभाग्यादिनिमित्तं परेषां स्नपनादि तत्कर्तारः कौतुकका- रकाः 'आभिओगिएसुत्ति अभियोगे-आदेशकर्मणि नियुक्ता आभियोगिका आदेशकारिण इत्यर्थः, एतेषां च देवत्वं | चारित्रादाभियोगिकत्वं चात्मोत्कर्षादेरिति १८ । बहुषु समयेषु रता-आसक्ताः बहुभिरेव समयैः कार्य निष्पद्यते नैकसम-18 येनेत्येवंविधवादिनो बहुरताः-जमालिमतानुपातिनः, 'जीवपएसित्ति जीवः प्रदेश एवैको येषां मतेन ते जीवप्रदेशाः, एकेनापि प्रदेशेन न्यूनो जीवो न भवत्यतो येनकेन प्रदेशेन पूर्णः सन् जीवो भवति स एवैकः प्रदेशो जीवो भवतीत्ये
वंविधवादिनस्तिष्यगुप्ताचार्यमताविसंवादिनः 'अबत्तिय'त्ति अव्यक्तं समस्तमिदं जगत् साध्वादिविषये श्रमणोऽयं देवो है वाऽयमित्यादिविविक्तप्रतिभासोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतमस्ति येषां ते अव्यक्तिकाः, अविद्यमाना वा साध्या| दिव्यक्तिरेषामित्यव्यक्तिकाः आषाढाचार्यशिष्यमतान्तःपातिनः 'सामुच्छेइय'त्ति नारकादिभावानां प्रतिक्षणं समुच्छे| दं-क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः 'दोकिरिय'त्ति द्वे क्रिये-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र
समये जीवोऽनुभवतीत्येवं वदन्ति ये ते द्वैक्रिया गणाचार्यमतानुवर्तिनः 'तेरासिय'त्ति त्रीन् राशीन् जीवाजीवनोजीव| रूपान् वदन्ति ये ते त्रैराशिकाः रोहगुप्तमतानुसारिणः, 'अवद्धियत्ति अबद्धं सत्कर्म कझुकवत्पार्वतः स्पृष्टमात्रं जीवं समनुगच्छन्तीत्येवं वदन्तीत्यबद्धिकाः गोष्ठामाहिलमतावलम्बिनः, उपलक्षणं चैतत् सक्रियावर्तिव्यापन्नदर्शनानामन्येपामपीति, 'पवयणनिण्यत्ति प्रवचन-जिनागमं निहुवते-अपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिह्नवकाः, केवलं 'चरियालिंगसामण्णा मिच्छादिट्ठी'त्ति मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्यया-भिक्षाटनादिक्रियया लिङ्गेन |
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244