Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
औपपा
तिकम्
॥१११॥
पंचिदियस्स पज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुणपरिहीणं पढमं मणजोगं निरंभइ, तयाणंतरं चणं बिंदियस्स पज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुणपरिहीणं बिइयं वइजोगं निरंभइ, तयाणंतरं च णं | सुहुमस्स पणगजीवस्स अपज्जन्त्तगस्स जहण्णजोगस्स हेट्ठा असंखेजगुणपरिहीणं तईयं कायजोगं णिरुंभइ, से णं एएणं उवाएणं पढममणजोगं णिरुभइ मणजोगं णिरंभित्ता वयजोगं णिरुभइ वयजोगं णिरुभित्ता कायजोगं णिरंभइ कायजोगं निरंभित्ता जोगनिरोहं करेइ, जोगनिरोहं करेत्ता अजोगत्तं पाउणंति, अजोगतं | पाउणित्ता इसिंहस्स पंचक्खर उच्चारणद्वाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवजह, पुव्वरइयगुण| सेढीयं च णं कम्मं तीसे सेलेसिमद्वाए असंखेज्जाहिं गुणसेढीहिं अणते कम्मंसे खवेति वेयणिजाउघणामगुत्ते, इच्चेते चत्तारि कम्मंसे जुगवं खवेइ वेदणिजा २ ओरालियतेयाकम्माई सव्वाहिं विप्पयहणाहिं विप्पज| हइ, ओरालियतेयाकम्माई सव्वाहिं विप्पयहणाहिं विप्पयहित्ता उज्जूंसेढीपडिवन्ने अफुसमाणगई उहुं एकसमएणं अविग्गहेणं गंता सागारोवउत्ते सिज्झिहिइ । ते णं तत्थ सिद्धा हवंति सादीया अपज्जवसिया अस | रीरा जीवघणा दंसणनाणोवउत्ता निट्ठियट्ठा निरेयणानीरया णिम्मला वितिमिरा विसुद्धा सासयमणागयर्द्ध | कालं चिठ्ठति । से केणणं भंते ! एवं बुच्चइ-ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिठ्ठति ?, गोयमा ! से जहाणामए बीयाणं अग्गिदहाणं पुणरवि अंकुरुप्पत्ती ण भवइ, एवामेव सिद्धाणं कम्मबीए दहे पुणरवि जम्मुप्पत्ती न भवइ, से तेणद्वेणं गोयमा ! एवं वुच्चइ - ते णं तत्थ सिद्धा भवंति सादीया अप
Jain Education International
For Personal & Private Use Only
सिद्धाधि०
सू० ४३
॥१११॥
www.jainelibrary.org

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244