Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 236
________________ औपपातिकम् ॥११६॥ ओवम्मं । किंचि विसेसेणेत्तो ओवम्ममिणं सुणह वोच्छं ॥ १७ ॥ जह सव्वकामगुणियं पुरिसो भोत्तूण भोयण कोइ । ताहाविमुको अच्छेज जहा अमियतित्तो ॥ १८ ॥ इय सव्वकालतित्ता अतुलं निव्वाणमु| वगया सिद्धा । सासयमव्वावाहं चिट्ठति सुही सुहं पत्ता ॥ १९ ॥ सिद्धत्तिय बुद्धत्तिय पारगयन्ति य परंपरगयति । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥ २० ॥ णिच्छिण्णसव्वदुक्खा जाइजरामरणबंधणविमुक्का | अव्वावाहं सुक्खं अणुहोंति सासयं सिद्धा ॥ २१ ॥ अतुलमुहसागरगया अव्वाबाहं अणोवमं पत्ता । सव्वमणागयमद्धं चिती सुही सुहं पत्ता ॥ २२ ॥ उववाईउवंगं समत्तं ॥ शुभं भवतु ॥ ग्रन्थानं १६०० || सूत्राणि त्रिचत्वारिंशत्, गाथाः २५ ॥ श्री ॥ अथ प्रश्नोत्तरद्वारेण सिद्धानामेव वक्तव्यतामाह - 'कहिं' इत्यादिश्लोकद्वयं क्व प्रतिहताः-क प्रस्खलिताः सिद्धाःमुक्ताः १, तथाः क्व सिद्धाः प्रतिष्ठिता - व्यवस्थिता इत्यर्थः ?, तथा क्व बोन्दि-शरीरं त्यक्त्वा ?, तथा क्व गत्वा सिज्झइत्ति - प्राकृ तत्वात् 'से हु चाइति वुच्चई' त्यादिवत् सिध्यन्तीति व्याख्येयमिति ॥ १ ॥ अलोके -*अलोकाकाशास्तिकाये प्रतिहताःस्खलिताः सिद्धा - मुक्ताः, प्रतिस्खलनं चेहानन्तर्यवृत्तिमात्रं, तथा लोकाग्रे च पश्ञ्चास्तिकायात्मक लोकमूर्धनि च प्रतिष्ठिता| अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इह - मनुष्यक्षेत्रे बोन्दि - तनुं परित्यज्य तत्रेति - लोकाग्रे गत्वा सिज्झईत्ति- सिध्य१ बहुवचनप्रक्रमेऽप्युपसंहार एकवचनेन यथा तत्र 'जे य कन्ते' इत्यादिनोपक्रम्य 'बुच्चइ' इति क्रिययोपसंहार एकवचनेन, व्याख्यायां तु बहुवचनं कृतं तथाऽत्रापीतिभावः. * केवलाकाशास्तिकाये प्र० Jain Education International For Personal & Private Use Only सिद्धस्व० | ॥ ११६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244