Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
'असब्भावुभावणाहिति असद्भावानाम्-अविद्यमानार्थानामुद्भावना-उत्प्रेक्षणानि असद्भावोद्भावनास्ताभिः 'मिच्छत्ता|भिनिवेसेहि यत्ति मिथ्यात्वे-वस्तुविपर्यासे मिथ्यात्वाद्वा-मिथ्यादर्शनाख्यकर्मणः सकाशाद् अभिनिवेशाः-चित्तावष्टम्भा मिथ्यात्वाभिनिवेशास्तैः 'बुग्गाहेमाण'त्ति व्युदाह्यमाणाः-कुग्रहे योजयन्तः 'वुष्पाएमाण'त्ति व्युत्पादयमाना:-असद्भावोद्भावनासु समथींकुर्वन्त इत्यर्थः, 'अणालोइयअपडिकंतत्ति गुरूणां समीपे अकृतालोचनास्ततो दोषादनिवृत्ताश्चेत्यर्थः, | एतेषां च विशिष्टश्रामण्यजन्यं देवत्वं प्रत्यनीकताजन्यं च किल्बिषिकत्वं, ते हि चण्डालप्राया एव देवमध्ये भवन्तीति
१५॥ 'सण्णीपुबजाईसरणेत्ति संज्ञिनां सतां या पूर्वजातिः-प्राक्तनो भवस्तस्या यत्स्मरणं तत्तथा १६ ॥ आजीविका| गोशालकमतानुवर्तिनः 'दुघरंतरियत्ति एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिक्रम्य पुनर्भिक्षां गृह्णन्ति न निरन्तरमेकान्तरं वा ते द्विगृहान्तरिकाः, द्वे गृहे अन्तरं भिक्षाग्रहणे येषामस्ति ते द्विगृहान्तरिका इति निर्वचनम् , एवं त्रिगृहान्तरिकाः सप्तगृहान्तरिकाश्च 'उप्पलबेंटिय'त्ति उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया भैक्षत्वेन येषां सन्ति |ते उत्पलवृन्तिकाः 'घरसमुदाणिय'त्ति गृहसमुदान-प्रतिगृहं भिक्षा येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिकाः 'विजुयंतरियत्ति विद्युति सत्यां अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः, विद्युत्सम्पाते भिक्षां नाटन्तीति भावार्थः, 'उट्टियासमण'त्ति उष्टिका-महामृण्मयो भाजनविशेषस्तत्र प्रविष्टा ये श्राम्यन्ति-तपस्यन्तीत्युष्ट्रिकाश्रमणाः, एषां च पदाना | मुत्प्रेक्षया व्याख्या कृतेति १७ । 'अत्तुक्कोसिय'त्ति आत्मोत्कर्षोऽस्ति येषां ते आत्मोत्कर्षिकाः, परपरिवाइय'त्ति परेषां परि वादो-निन्दाऽस्ति येषां ते परपरिवादिकाः भूइकम्मिय'त्तिभूतिकर्म-ज्वरितानामुपद्रवरक्षार्थ भूतिदानं तदस्ति येषां ते भूतिक
SGASCCUSACROSALMAGAve
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244