Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 206
________________ अम्मडा. औपपातिकम् सू०४० ॥१०१॥ GHO545453 नेन-आर्तादिना आचरित-आसेवितो यः अपध्यानस्य वा यदाचरितम्-आसेवन सोऽनर्थदण्ड इति, 'पमादायरिए'त्ति प्रमादेने-घृतगुडादिद्रव्याणां स्थगनादिकरणे आलस्यलक्षणेन आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्डः प्रमादाचरितः प्रमादाचरितं वेति 'हिंसप्पयाणे'त्ति हिंस्रस्य-खड्गादेः प्रदानम्-अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंस्रप्रदानं, 'पावकम्मोवएसे'त्ति पापकर्मोपदेशः-कृष्याधुपदेशः प्रयोजनं विनेति, 'सावज्जेत्तिकट्ट'त्ति यदिदं जलस्य परिमाणकरणं तज्जलं सावद्यमितिकृत्वा, सावद्यमपि कथमित्याह-'जीवत्तिकट्ठत्ति जीवा अप्कायिका एत इतिकृत्वा, अथवा कस्मात्परिपूर्त गृह्णातीत्यत आह-सावद्यमितिकृत्वा, एतदेव कुत इत्याह-जीवा इतिकृत्वा, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः। 'अण्णउत्थिए वत्ति अन्ययूथिका-अर्हत्सङ्घापेक्षया अन्ये शाक्यादयः 'चेइयाईति अर्हच्चैत्यानि-जिनप्रतिमा इत्यर्थः । 'णण्णत्थ अरहंतेहि वत्ति न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्राहयः, अर्हतो वर्जयित्वेत्यर्थः, स हि किल परिव्राजकवेषधारकः अतोऽन्ययूथिकदेवतावन्दनादिनिषेधे अर्हतामपि वन्दनादिनिषेधो मा भूदितिकृत्वा णण्णत्थेत्याद्यधीतं, 'उच्चावएहिंति उच्चावचैः-उत्कृष्टानुत्कृष्टैः। 'आउक्खएणं ति आयुःकर्मणो दलिकनिर्जरणेन ‘भवक्खएण'ति देवभवनि-| बन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेत्यर्थः, 'ठिइक्खएणं ति आयुःकर्मणस्तदन्येषां च केषाञ्चित् स्थितेर्विदलनेनेति 'अणंतरं चयं चइत्त'त्ति देवभवसम्बन्धिनं चयं-शरीरं त्यक्त्वा-विमुच्य अथवा 'चयं चइत्त'त्ति च्यवनं चित्वा-कृत्वेत्यर्थः, oil'अड्डाईति परिपूर्णानि 'दित्ताई'ति दृप्तानि-दर्पवन्ति 'वित्ताईति वित्तानि-व्याख्यातानि शेषपदानि कूणिकवर्णकवद् व्याख्येयानि, 'तहप्पगारेसु कुलेसुत्ति इह कचित् कुले इत्ययं शेषो दृश्यः, 'पुमत्ताए'त्ति पुंस्त्वतया, पुरुषतयेत्यर्थः,18 ०१॥ For Personal & Private Use Only Jain Education Intemanon www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244