Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 209
________________ सम्भावनायाम् , एवंशब्दो वाक्यालङ्कारार्थः, 'उप्पलेति वा' उत्पलमिति वा, उत्पलादिपदानां चार्थभेदो वर्णादिभिर्लोकतोऽवसेयो, नवरं पुण्डरीक-सितपमं 'पंकरएणं'ति पङ्क-कर्दमः स एव रजः पद्मस्वरूपोपरञ्जनात् श्लक्ष्णावयवरूपत्वेन वा रेणुतुल्यत्वादिति, 'कामरएणं'ति कामः-शब्दो रूपं च स एव रजः कामरजस्तेन 'भोगरएणं'ति भोगो-गन्धो रसः | स्पर्शश्च 'मित्तणाइणियगसयणसंबंधिपरिजणेणं'ति मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजका-भ्रातृपुत्रादयः स्वजनामातुलादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिपरिकरः 'केवलं वोहिं बुन्जिहिइत्ति विशुद्धं सम्यग्दर्शनमनुभविध्यति तल्लप्स्यत इत्यर्थः, 'अणते'त्यादि, 'अनन्तम्'-अनन्तार्थविषयत्वात् 'अनुत्तरं'सर्वोत्तमत्वात् 'निर्व्याघातं' कटकुट्यादिभिरप्रतिहतत्वात् 'निरावरणं क्षायिकत्वात् 'कृत्स्नं'सकलार्थग्राहकत्वात् 'प्रतिपूर्ण' सकलस्वांशसमन्वितत्वात् 'केवलव|रणाणदंसणे'त्ति केवलम्-असहायं अत एव वरं ज्ञानं च दर्शनं चेति ज्ञानदर्शनं ततः प्राक्पदाभ्यां कर्मधारयः, तत्र ज्ञान-विशेषावबोधरूपमिति दर्शनं-सामान्यावबोधरूपमिति, 'हीलणाओ'त्ति जन्मकर्ममर्मोद्घट्टनानि 'निंदणाओ'त्ति मन|सा कुत्सनानि 'खिंसणाओ'त्ति तान्येव लोकसमक्षं 'गरहणाओ'त्ति कुत्सनान्येव च गर्हणीयसमक्षाणि 'तजणाओ'त्ति शिरोऽ|ङ्गल्यादिस्फोरणतो ज्ञास्यसि रे जाल्मेत्यादिभणनानि तालणाओ'त्ति ताडनाः-चपेटादिदानानि परिभवणाओ'त्ति आभाव्या र्थपरिहारेण न्यक्रियाः, 'पबहणाओ'त्ति प्रव्यथना-भयोत्पादनानि 'उच्चावय'त्ति उत्कृष्टेतराः 'गामकंटय'त्ति इन्द्रियग्रामप्र॥तिकूला इति 'सिज्झिहिईत्ति सेत्स्यति-कृतकृत्यो भविष्यति 'बुझिहिइत्ति भोत्स्यते-समस्तार्थान् केवलज्ञानेन 'मुच्चि SAARASSA ORA*** Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244